ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page466.

4. Aṭṭhakathākaṇḍavaṇṇanā tikaatthuddhāravaṇṇanā [1384] Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti? tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā. Tīsupi hi piṭakesu dhammantaraṃ āgataṃ aṭṭhakathākaṇḍeneva paricchinditvā 1- vinicchitaṃ suvinicchitaṃ nāma hoti. Sakale abhidhammapiṭake nayamaggaṃ mahāpakaraṇe pañhuddhāraṃ gaṇanacāraṃ asallakkhentenāpi aṭṭhakathākaṇḍatoyeva samānetuṃ vaṭṭati. Kuto pabhavaṃ pana etanti? sāriputtattherappabhavaṃ. Sāriputtatthero hi ekassa Attano saddhivihārikassa nikkhepakaṇḍe atthuddhāraṃ sallakkhetuṃ asakkontassa aṭṭhakathākaṇḍaṃ kathetvā adāsi, idaṃ pana mahāaṭṭhakathāya paṭipakkhipitvā vuttaṃ:- abhidhammo nāma na sāvakavisayo na sāvakagocaro, buddhavisayo esa buddhagocaro, dhammasenāpati pana saddhivihārikena pucchito taṃ ādāya satthu santikaṃ gantvā sammāsambuddhassa kathesi. Sammāsambuddho tassa bhikkhuno aṭṭhakathākaṇḍaṃ kathetvā adāsi. Kathaṃ? bhagavā hi "katame dhammā kusalā"ti pucchi. "kusalā dhammā nāma katame"ti sallakkhesīti attho, athassa tuṇhībhūtassa nanu yaṃ mayā "katame dhammā kusalā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"tiādinā nayena bhūmibhedato kusalaṃ dassitaṃ, sabbampi taṃ "catūsu bhūmīsu kusalaṃ, ime dhammā kusalā"ti iminā nayena kaṇṇikaṃ kaṇṇikaṃ ghaṭaṃ ghaṭaṃ gocchakaṃ katvā atthuddhāravasena kusalādidhamme dassento kathetvā adāsi. Tattha catūsūti kāmāvacararūpāvacaraarūpāvacaraapariyāpannāsu. Kusalanti phassādibhedaṃ kusalaṃ. Ime dhammā kusalāti ime sabbepi tāsu tāsu bhūmīsu vuttā phassādayo dhammā kusalā nāma. @Footnote: 1 Sī. paricchijja

--------------------------------------------------------------------------------------------- page467.

[1385] Akusalānaṃ pana bhūmivasena bhedābhāvato "dvādasa akusalacittuppādā"ti āha. Tattha uppajjatīti uppādo, cittameva uppādo cittuppādo, desanāsīsameva cetaṃ, yathā pana "rājā āgato"ti vutte amaccādīnampi āgamanaṃ vuttameva hoti, evaṃ "cittuppādā"ti hi 1- vutte tehi sampayuttadhammāpi vuttāva hontīti sabbattha cittuppādaggahaṇena sasampayuttadhammaṃ cittaṃ gahitanti veditabbaṃ. Ito parañca 2- "catūsu bhūmīsu vipāko"tiādīnaṃ sabbesampi tikadukabhājanīyapadānaṃ attho vedanāttikādīsu ca sukhādīnaṃ navattabbatā heṭṭhā vuttanayeneva pāliatthaṃ 3- vīmaṃsitvāva veditabbā, visesamattameva pana vakkhāma. [1420] Tattha parittārammaṇattike tāva sabbo kāmāvacarassa vipākoti ettha dve pañcaviññāṇāni cakkhuppasādādayo nissāya niyameneva iṭṭhāniṭṭhādibhede rūpasaddagandharasaphoṭṭhabbadhamme ārabbha pavattantīti parittārammaṇāni. Kusalākusalavipākā pana dve manodhātuyo hadayavatthuṃ nissāya cakkhuviññāṇādīnaṃ anantarā niyamato rūpādīneva ārabbha pavattantīti parittārammaṇā. Kusalavipākāhetukamanoviññāṇadhātu somanassasahagatā pañcadvāre santīraṇavasena, chasu dvāresu tadārammaṇavasenāti niyamato rūpādīni cha parittārammaṇāneva ārabbha pavattatīti parittārammaṇā. Kusalākusalavipākāhetukamanoviññāṇadhātudvayaṃ pañcadvāre santīraṇavasena, chasu dvāresu tadārammaṇavasena niyamato rūpādīni cha parittārammaṇāneva ārabbha pavattati. Paṭisandhivasena pavattamānampi parittakammaṃ vā kammanimittaṃ vā gatinimittaṃ vā ārammaṇaṃ karoti. Pavattiyaṃ bhavaṅgavasena, pariyosāne cutivasena pavattamānampi tadeva ārammaṇaṃ karotīti parittārammaṇaṃ. Aṭṭha pana sahetukavipākacittuppādā ettha vuttanayeneva tadārammaṇavasena paṭisandhibhavaṅgacutivasena ca parittadhammeyeva ārabbha pavattanti. Kiriyāmanodhātu pañcadvāre rūpādīni ārabbha pavattati, somanassasahagatā @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. paraṃ 3 cha.Ma. pāḷiyatthaṃ

--------------------------------------------------------------------------------------------- page468.

Ahetukakiriyāmanoviññāṇadhātu chasu dvāresu paccuppanne, manodvāre atītānāgatepi paritte rūpādidhammeyeva ārabbha khīṇāsavānaṃ pahaṭṭhākāraṃ kurumānā pavattatīti parittārammaṇā. Evamime pañcavīsati cittuppādā ekanteneva parittārammaṇāti veditabbā. [1421] Viññāṇañcāyatananevasaññānāsaññāyatanadhammā attano attano heṭṭhimasamāpattiṃ ārabbha pavattanato mahaggatārammaṇāva. Maggaphaladhammā nibbānārammaṇattā appamāṇārammaṇā. Kusalato cattāro kiriyato cattāroti aṭṭha ñāṇavippayuttacittuppādā sekkhaputhujjanakhīṇāsavānaṃ asakkaccadānapaccavekkhaṇadhammassavanādīsu kāmāvacaradhamme ārabbha pavattanakāle 1- parittārammaṇā, atipaguṇānaṃ paṭhamajjhānādīnaṃ paccavekkhaṇakāle mahaggatārammaṇā, kasiṇanimittādipaṇṇattipaccavekkhaṇakāle navattabbārammaṇā. Akusalato cattāro diṭṭhigatasampayuttacittuppādā pañcapaṇṇāsāya kāmāvacaradhammānaṃ "satto satto"ti parāmasanaassādanābhinandanakāle parittārammaṇā, tenevākārena sattavīsati mahaggate dhamme ārabbha pavattikāle mahaggatārammaṇā, paṇṇattidhamme ārabbha pavattanakāle siyā navattabbārammaṇā. Diṭṭhivippayuttānaṃ teyeva dhamme ārabbha kevalaṃ assādanābhinandanavasena pavattiyaṃ paṭighasampayuttānaṃ domanassavasena vicikicchāya sampayuttacittuppādassa aniṭṭhāgatavasena 2- uddhaccasahagatassa vikkhepavasena avūpasamavasena ca pavattiyaṃ parittamahaggatanavattabbārammaṇatā veditabbā. Etesu pana ekadhammopi appamāṇe ārabbha pavattituṃ na sakkoti. Tasmā na appamāṇārammaṇā. Kusalato cattāro, kiriyato cattāroti aṭṭha ñāṇasampayuttacittuppādā sekkhaputhujjanakhīṇāsavānaṃ sakkaccadānapaccavekkhaṇadhammassavanādīsu yathāvuttappakāre dhamme ārabbha pavattikāle parittamahaggatanavattabbārammaṇā honti, gotrabhūkāle pana 3- lokuttaradhammapaccavekkhaṇakāle ca nesaṃ appamāṇārammaṇatā veditabbā. @Footnote: 1 cha.Ma. pavattikāle 2 cha. aniṭṭhaṅgatavasena 3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page469.

Yaṃ panetaṃ rūpāvacaracatutthajjhānaṃ, taṃ sabbatthapādakacatutthaṃ ākāsakasiṇacatutthaṃ ālokakasiṇacatutthaṃ brahmavihāracatutthaṃ ānāpānacatutthaṃ iddhividhacatutthaṃ dibbasotacatutthaṃ cetopariyañāṇacatutthaṃ yathākammūpagañāṇacatutthaṃ dibbacakkhuñāṇacatutthaṃ pubbenivāsañāṇacatutthaṃ anāgataṃsañāṇacatutthanti kusalatopi kiriyatopi dvādasavidhaṃ hoti. Tattha sabbatthapādakacatutthaṃ nāma aṭṭhasu kasiṇesu catutthajjhānaṃ, taṃ hi vipassanāyapi pādakaṃ hoti, abhiññānampi nirodhassāpi vaṭṭassāpi pādakaṃ hotiyevāti sabbatthapādakanti vuttaṃ. Ākāsakasiṇaālokakasiṇacatutthāni pana vipassanāyapi abhiññānampi vaṭṭassāpi pādakāni honti, nirodhapādakāneva na honti. Brahmavihāraānāpānacatutthāni vipassanāya ceva vaṭṭassa ca pādakāni honti, kasiṇajjhānaṃ kasiṇapaṇṇattiṃ ārabbha pavattattā, brahamvihāracatutthaṃ sattapaṇṇattiṃ ārabbha pavattattā, ānāpānacatutthaṃ nimittaṃ ārabbha pavattattā parittādivasena navattabbadhammārammaṇattā navattabbārammaṇaṃ nāma hoti. Iddhividhacatutthaṃ parittamahaggatārammaṇaṃ hoti, kathaṃ? taṃ hi yadā kāyaṃ Cittasannissitaṃ katvā adissamānena kāyena gantukāmo cittavasena kāyaṃ pariṇāmeti, mahaggatacitte samodahati samāropeti, tadā upayogaladdhārammaṇaṃ hotīti katvā rūpakāyārammaṇato parittārammaṇaṃ hoti. Yadā cittaṃ kāyasannissitaṃ katvā dissamānena kāyena gantukāmo kāyavasena cittaṃ pariṇāmeti, pādakajjhānacittaṃ rūpakāye samodahati samāropeti, tadā upayogaladdhārammaṇaṃ hotīti katvā mahaggatacittārammaṇato mahaggatārammaṇaṃ hoti. Dibbasotacatutthaṃ saddaṃ ārabbha pavattattā ekantaparittārammaṇameva. Cetopariyañāṇacatutthaṃ parittamahaggataappamāṇārammaṇaṃ hoti. Kathaṃ? taṃ hi paresaṃ Kāmāvacaracittajānanakāle parittārammaṇaṃ hoti. Rūpāvacarārūpāvacaracittajānanakāle mahaggatārammaṇaṃ, maggaphalajānanakāle appamāṇārammaṇaṃ hoti. Ettha ca puthujjano sotāpannassa cittaṃ na jānāti, sotāpanno vā sakadāgāmissāti evaṃ yāva

--------------------------------------------------------------------------------------------- page470.

Arahatā 1- netabbaṃ, arahā pana sabbesaṃ cittaṃ jānāti, aññopi ca uparimo heṭṭhimassāti ayaṃ viseso veditabbo. Yathākammūpagañāṇacatutthaṃ kāmāvacarakammajānanakāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacarakammajānanakāle mahaggatārammaṇaṃ. Dibbacakkhuñāṇacatutthaṃ rūpārammaṇattā ekantaparittārammaṇameva. Pubbenivāsañāṇacatutthaṃ parittamahaggataappamāṇanavattabbārammaṇaṃ hoti. Kathaṃ? taṃ hi Kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ hoti, rūpāvacarā- rūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ, atīte attanā vā parehi vā bhāvitamaggaṃ sacchikataphalañca anussaraṇakāle appamāṇārammaṇaṃ, "atīte buddhā maggaṃ bhāvayiṃsu, phalaṃ sacchikariṃsu, 2- nibbānadhātuyā parinibbāyiṃsū"ti chinnavaṭṭumakānussaraṇavasena maggaphalanibbānapaccavekkhaṇatopi appamāṇārammaṇaṃ, "atīte vipassī nāma bhagavā ahosi, tassa bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā"tiādinā nayena nāmagottapaṭhavīnimittādianussaraṇakāle navattabbārammaṇaṃ hoti. Anāgataṃsañāṇacatutthepi eseva nayo. Tampi hi "ayaṃ hi 3- anāgate kāmāvacare nibbattissatī"ti jānanakāle parittārammaṇaṃ hoti. "rūpāvacare vā arūpāvacare vā nibbattissatī"ti jānanakāle mahaggatārammaṇaṃ, "maggaṃ bhāvessati, phalaṃ sacchikarissati, nibbānadhātuyā parinibbāyissatī"ti chinnavaṭṭajānanakāle 4- appamāṇārammaṇaṃ. "anāgate metteyyo nāma bhagavā uppajjissati, subrahmā nāmassa brāhmaṇo pitā bhavissati, brahmavatī nāma brāhmaṇī mātā bhavissatī"tiādinā nayena nāmagottajānanakāle navattabbārammaṇaṃ hoti. Arūpāvacaracatutthaṃ pana āsavānaṃ khayacatutthañca pāliyā āgatāgataṭṭhāneyeva kathiyati. 5- Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā sabbesampi etesaṃ kusalākusalakiriyācittānaṃ purecārikā, tassā tesu vuttanayeneva ārammaṇabhedo @Footnote: 1 cha.Ma. arahato 2 cha.Ma. sacchākaṃsu 3 cha.Ma. ayaṃ saddo na dissati @4 cha.Ma. jānanakāle 5 cha.Ma. kathessāmi

--------------------------------------------------------------------------------------------- page471.

Veditabbo. Pañcadvāre pana voṭṭhabbanavasena pavattiyaṃ ekantaparittārammaṇatāva 1- hoti. Rūpāvacarattikacatukkajjhānādīni parittādibhāvena navattabbadhammaṃ ārabbha pavattito navattabbārammaṇāni, ettha hi rūpāvacarāni paṭhavīkasiṇādīsu pavattanti. Ākāsānañcāyatanaṃ ugghāṭitamākāse, ākiñcaññāyatanaṃ viññāṇāpagameti. [1429] Maggārammaṇattike ādimhi vuttā aṭṭha ñāṇasampayuttacittuppādā sekkhāsekkhānaṃ attanā paṭividdhamaggapaccavekkhaṇakāle maggārammaṇā, maggena pana asahajātattā na maggahetukā, attanā paṭividdhamaggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipativasena maggādhipatino, aññadhammārammaṇakaraṇakāle 2- na vattabbā "maggārammaṇā"tipi "maggādhipatino"tipi. Cattāro ariyamaggā maggasaṅkhātassa maggasampayuttassa vā hetuno atthitāya ekantato maggahetukāva, viriyaṃ pana vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle sahajātādhipatino siyā maggādhipatino, chandacittānaṃ aññatarajeṭṭhakakaraṇakāle siyā na vattabbā "maggādhipatino"ti. Dvādasavidhe rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni navajjhānāni neva maggārammaṇāni, na maggahetukāni, na maggādhipatīni. Cetopariyañāṇa- pubbenivāsañāṇaanāgataṃsañāṇacatutthāni pana ariyānaṃ maggacittajānanakāle maggārammaṇāni honti, maggena pana asahajātattā na maggahetukāni, maggaṃ garuṃ katvā appavattito na maggādhipatīni. Kasmā panetāni na maggaṃ garuṃ karontīti? attano mahaggatatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti, mātāpitaro pana na karonti. Na hi te rājānaṃ disvā āsanā vuṭṭhahanti, na añjalīkammādīni karonti, daharakāle voharitanayeneva voharanti. Evaṃ etānipi attano mahaggatatāya na maggaṃ garuṃ karonti. Kiriyāhetukamanoviññāṇadhātupi ariyānaṃ maggapaccavekkhaṇakāle paccavekkhaṇapurecārikattā maggārammaṇā hoti, maggena asahajātattā pana na maggahetukā, @Footnote: 1 cha.Ma. ekantaparittārammaṇāva 2 cha.Ma. aññadhammārammaṇakāle

--------------------------------------------------------------------------------------------- page472.

Taṃ 1- garuṃ katvā appavattito na maggādhipati. Kasmā na garuṃ karotīti? attano ahetukatāya hīnatāya jaḷatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti, antoparijanā 2- pana khujjavāmanakaceṭakādayo attano aññāṇatāya paṇḍitamanussā viya nātigaruṃ karonti, evameva idampi cittaṃ attano ahetukatāya hīnatāya jaḷatāya maggaṃ garuṃ na karoti. Ñāṇavippayuttakusalādīni ñāṇābhāvena ceva lokiyadhammārammaṇatāya ca maggārammaṇādibhāvaṃ na labhanti, navattabbārammaṇāneva hontīti veditabbānīti. [1432] Atītārammaṇattike viññāṇañcāyatananevasaññānāsaññāyatanadhammā heṭṭhā atītasamāpattiṃ ārabbha pavattito ekantena atītārammaṇāva. [1433] Niyogā anāgatārammaṇā natthīti niyamena pāṭiekaṃ cittaṃ nāma 3- natthi. Nanu ca anāgataṃsañāṇaṃ ekantena anāgatārammaṇaṃ, cetopariyañāṇampi anāgataṃ ārabbha pavattatīti. No nappavattati, pāṭiekaṃ pana etaṃ ekaṃ cittaṃ nāma natthi, rūpāvacaracatutthajjhānena saṅgahitattā aññehi mahaggatacittehi missakaṃ hoti. Tena vuttaṃ "niyogā anāgatārammaṇā natthī"ti. [1434] Dve pañcaviññāṇāni tisso manodhātuyo ca paccuppannesu rūpādīsu pavattito paccuppannārammaṇā nāma. Dasa cittuppādāti ettha aṭṭha tāva sahetukā devamanussānaṃ paṭisandhiggahaṇakāle kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇāva, bhavaṅgacutikālesupi eseva nayo. Gatinimittaṃ pana ārabbha paṭisandhiggahaṇakāle tato paraṃ bhavaṅgakāle ca paccuppannārammaṇā, tattha 4- pañcadvāre tadārammaṇavasena pavattiyaṃ. Manodvāre pana atītānāgatapaccuppannārammaṇā, naṃ javanānaṃ ārammaṇaṃ gahetvā pavattito atītānāgata paccuppannārammaṇā, kusalavipākāhetukaupekkhāsahagatamanoviññāṇadhātuyampi eseva nayo. Kevalañhi sā manussesu jaccandhādīnaṃ paṭisandhi hoti, pañcadvāre ca santīraṇavasenāpi paccuppannārammaṇā hotīti ayamettha viseso. Somanassasahagatā @Footnote: 1 cha.Ma. maggaṃ 2 cha.Ma. attano parijanā @3 cha.Ma. pāṭiyekkaṃ cittaṃ anāgatārammaṇaṃ nāma 4 cha.Ma. tathā

--------------------------------------------------------------------------------------------- page473.

Pana pañcadvāre santīraṇavasena tadārammaṇavasena ca paccuppannārammaṇā hoti, manodvāre tadārammaṇavasena sahetukavipākā viya atītānāgatapaccuppannārammaṇāti veditabbā. Akusalavipākāhetukamanoviññāṇadhātu pana kusalavipākāya upekkhāsahagatāhetukāya samānagatikāeva. Kevalañhi sā āpāyikānaṃ paṭisandhibhavaṅgacutivasena pavattatīti ayamevettha 1- viseso. Kiriyāhetukamanoviññāṇadhātu somanassasahagatā khīṇāsavānaṃ pañcadvāre pahaṭṭhākāraṃ kurumānā paccuppannārammaṇā hoti, manodvāre atītādibhede dhamme ārabbha hasituppādavasena pavattiyaṃ atītānāgatapaccuppannārammaṇā hoti. Kāmāvacarakusalantiādīsu kusalato tāva cattāro ñāṇasampayuttacittuppādā sekkhapthujjanānaṃ atītādibhedāni khandhadhātuāyatanāni sammasantānaṃ paccavekkhantānaṃ atītānāgatapaccuppannārammaṇā honti, paṇṇattinibbānapaccavekkhaṇe navattabbārammaṇā. Ñāṇavippayuttesupi eseva nayo. Kevalañhi tehi 2- maggaphalanibbānapaccavekkhaṇaṃ 3- natthi. Ayamevettha viseso. Akusalato cattāro diṭṭhigatasampayuttacittuppādā atītādibhedānaṃ khandhadhātuāyatanānaṃ assādanābhinandanaparāmāsakāle atītādiārammaṇā honti, paṇṇattiṃ ārabbha assādentassa abhinandantassa "satto satto"ti parāmasitvā gaṇhantassa navattabbārammaṇā honti. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tehi parāmāsaggahaṇaṃ natthi. Dve paṭighasampayuttacittuppādā atītādibhede dhamme ārabbha domanassitānaṃ atītādiārammaṇā, paṇṇattiṃ ārabbha domanassitānaṃ navattabbārammaṇā. Vicikicchāuddhaccasampayuttā tesueva dhammesu aniṭṭhaṅgatabhāvena @Footnote: 1 cha.Ma. ayamettha 2 Sī.,Ma. tesaṃ 3 cha.Ma.....paccavekkhaṇā

--------------------------------------------------------------------------------------------- page474.

Ceva uddhatabhāvena ca pavattiyaṃ atītānāgatapaccuppannanavattabbārammaṇā. Kiriyato aṭṭha sahetukacittuppādā kusalacittuppādagatikāeva. Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā pañcadvāre voṭṭhavanavasena 1- pavattiyaṃ paccuppannārammaṇāva, manodvāre atītānāgatapaccuppannārammaṇānañceva paṇṇattiārammaṇānañca 2- javanānaṃ purecārikakāle atītānāgatapaccuppannanavattabbārammaṇā. Yathāvuttappabhede rūpāvacarajjhāne sabbatthapādakacatutthaṃ, ākāsakasiṇacatutthaṃ, ālokakasiṇacatutthaṃ, brahmavihāracatutthaṃ, ānāpānacatutthanti imāni pañca navattabbārammaṇāneva. Iddhividhacatutthaṃ kāyavasena cittaṃ pariṇāmentassa atītapādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ, mahādhātunidhāne mahākassapattherādīnaṃ viya anāgataṃ adhiṭṭhahantānaṃ anāgatārammaṇaṃ hoti. *- mahākassapatthero kira mahādhātunidhānaṃ karonto "anāgate aṭṭhārasavassādhikāni dve vassasatāni ime gandhā mā nassiṃsu, pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsū"ti adhiṭṭhahi, sabbaṃ tatheva ahosi. Assaguttatthero vattaniyasenāsane bhikkhusaṃghaṃ sukkhabhattaṃ bhuñjamānaṃ disvā "udakasoṇḍi divase divase purebhattaṃ dadhirasaṃ 3- hotū"ti adhiṭṭhahi, purebhattaṃ gahitaṃ dadhirasaṃ hoti, pacchābhatte pākatikameva. Kāyaṃ pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle aññassa vā pāṭihāriyassa karaṇakāle kāyaṃ ārabbha pavattattāva paccuppannārammaṇaṃ hoti. Dibbasotacatutthaṃ vijjamānaṃ saddameva ārabbha pavattito paccuppannārammaṇaṃ hoti. Cetopariyañāṇacatutthaṃ atīte sattadivasabbhantare anāgate sattadivasabbhantareva paresaṃ cittaṃ jānantassa atītārammaṇaṃ anāgatārammaṇañca hoti, sattadivasātikkame pana taṃ jānituṃ na sakkoti. Atītānāgataṃsañāṇānaṃ hi esa visayo, na etassa. Paccuppannajānanakāle pana paccuppannārammaṇaṃ hoti. @Footnote: 1 cha.Ma. voṭṭhabbanavasena 2 cha.Ma. paṇṇattinibbānārammaṇānañca @* visuddhi. 2/281 abhiññāniddesa 3 cha.Ma. dadhirasā

--------------------------------------------------------------------------------------------- page475.

Paccuppannañca nāmetaṃ tividhaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannañca. Tattha uppādaṭhitibhaṅgappattaṃ khaṇapaccuppannaṃ. Ekadvisantativārapariyāpannaṃ santatipaccuppannaṃ. Tattha andhakāre nisīditvā ālokaṭṭhānaṃ gatassa na tāva ārammaṇaṃ pākaṭaṃ hoti, yāva pana taṃ pākaṭaṃ hoti, etthantare ekadvesantativārā veditabbā. Ālokaṭṭhāne caritvā 1- ovarakaṃ paviṭṭhassāpi na tāva sahasā rūpaṃ pākaṭaṃ hoti, yāva taṃ pākaṭaṃ hoti, etthantare ekadvesantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ, gaṇḍibherīākoṭṭanavikārañca 2- disvāpi na tāva saddaṃ suṇāti. Yāva pana taṃ suṇāti, etasmimpi antare ekadvesantativārā veditabbā. Evaṃ tāva majjhimabhāṇakā. Saṃyuttabhāṇakā pana rūpasantati arūpasantatīti dve santatiyo vatvā "udakaṃ atikkamitvā 3- gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa yāva kāye usumabhāvo na vūpasamati, 4- ayaṃ rūpasantati nāma, 4- ātapā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ manasikaritvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasamati. Ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāmā"ti vatvā "tadubhayampi santatipaccuppannaṃ nāmā"ti vadanti. Ekabhavaparicchinnaṃ pana addhāpaccuppannaṃ nāma, yaṃ sandhāya bhaddekarattasutte "yo cāvuso mano ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī"ti 5- vuttaṃ. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ, addhāpaccuppannaṃ sutte. @Footnote: 1 cha.Ma. vicaritvā 2 cha.Ma. ghaṇdibherīādiākoṭanavikārañca @3 cha.Ma. akkamitvā 4-4 cha.Ma. ime pāṭhā na dissanti @5 Ma.u. 14/384/254

--------------------------------------------------------------------------------------------- page476.

Tattha keci "khaṇapaccuppannacittaṃ cetopariyañāṇassa ārammaṇaṃ hotī"ti vadanti. Kiṃkāraṇā? yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatīti. Idañca nesaṃ opammaṃ:- yathā ākāse khitte pupphamuṭṭhimhi avassaṃ ekapupphaṃ ekassa vaṇṭaṃ paṭivijjhati, vaṇṭena vaṇṭaṃ paṭivijjhati, evaṃ "parassa cittaṃ jānissāmī"ti rāsivasena mahājanassa citte āvajjite avassaṃ ekassa cittaṃ ekena cittena uppādakkhaṇe vā ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatīti. Taṃ pana vassasatampi vassasahassampi āvajjento yena cittena āvajjati, 1- yena ca jānāti, tesaṃ dvinnaṃ sahaṭṭhānābhāvato āvajjanajavanānañca aniṭṭhe ṭhāne nānārammaṇabhāvappattidosato ayuttanti aṭṭhakathāsu paṭikkhittaṃ. Santatipaccuppannaṃ pana addhāpaccuppannañca ārammaṇaṃ hotīti veditabbaṃ. Tattha yaṃ vattamānajavanavīthito atītānāgatavasena dvitijavanavīthiparimāṇakāle parassa cittaṃ, taṃ sabbampi santatipaccuppannaṃ nāma. Addhāpaccuppannaṃ pana javanavārena dīpetabbanti yaṃ aṭṭhakathāyaṃ vuttaṃ, taṃ suṭṭhu vuttaṃ. 2- Tatrāyaṃ dīpanā:- iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati. Tato cattāri pañca javanāni, yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittaṃ ārammaṇaṃ hoti, neva 3- tāni nānārammaṇāni honti, addhāvasena 4- paccuppannārammaṇattā ekārammaṇāni, ekārammaṇattepi ca iddhicittameva parassa cittaṃ jānāti, na itarāni. Yathā cakkhudvāre cakkhuviññāṇameva rūpaṃ passati, na itarānīti. Iti idaṃ santatipaccuppannassa ceva addhāpaccuppannassa ca vasena paccuppannārammaṇaṃ hoti. Yasmā vā santatipaccuppannampi addhāpaccuppanneyeva pavattati, 5- tasmā addhāpaccuppannavasenetaṃ paccuppannārammaṇanti veditabbaṃ. @Footnote: 1 cha.Ma. āvajjeti 2 cha.Ma. taṃ suvuttaṃ 3 cha.Ma. na ca @4 cha.Ma. addhāpaccuppannavasena 5 cha.Ma. patati

--------------------------------------------------------------------------------------------- page477.

Pubbenivāsacatutthaṃ 1- nāmagottānussaraṇe nibbānanimittapaccavekkhaṇe ca navattabbārammaṇaṃ, sesakāle atītārammaṇameva, yathākammūpagañāṇacatutthampi atītārammaṇameva. Tattha kiñcāpi pubbenivāsacetopariyañāṇānipi atītārammaṇāni honti, athakho tesaṃ pubbenivāsañāṇassa atītakkhandhā khandhapaṭibaddhañca kiñci anārammaṇaṃ nāma natthi. Taṃ hi atītakkhandhakhandhapaṭibaddhesu dhammesu sabbaññutañāṇasamagatikaṃ hoti. Cetopariyañāṇassa ca sattadivasabbhantarātītaṃ cittameva ārammaṇaṃ. Taṃ hi aññaṃ khandhaṃ vā khandhapaṭibaddhaṃ vā na jānāti, maggasampayuttacittārammaṇattā pana pariyāyato maggārammaṇanti vuttaṃ. Yathākammūpagañāṇassa ca atītacetanāmattameva ārammaṇanti ayaṃ viseso veditabbo. Ayamettha aṭṭhakathānayo. Yasmā pana "kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo"ti 2- paṭṭhāne vuttaṃ, tasmā cattāropi khandhā cetopariyañāṇayathākammūpagañāṇānaṃ ārammaṇaṃ honti tatrāpi yathākammūpagañāṇassa kusalākusalāevāti. Dibbacakkhuñāṇacatutthaṃ vijjamānavaṇṇārammaṇattā paccuppannārammaṇameva. Anāgataṃsañāṇacatutthaṃ anāgatārammaṇameva. Taṃ hi anāgatakkhandhakhandhapaṭibaddhesu dhammesu pubbenivāsañāṇaṃ viya sabbaññutañāṇasamagatikaṃ hoti. Tattha kiñcāpi cetopariyañāṇampi anāgatārammaṇaṃ hoti, taṃ pana sattadivasabbhantare uppajjanakacittameva ārammaṇaṃ karoti. Idaṃ anāgate kappasatasahasse uppajjanakacittampi khandhepi khandhapaṭibaddhampi. Rūpāvacarattikacatukkajjhānādīni atītānāgatapaccuppannesu ekadhammampi ārabbha appavattito ekantanavattabbārammaṇānevāti veditabbāni. @Footnote: 1 cha.Ma. pubbenivāsañāṇacatutthaṃ 2 abhi. 40/404/124

--------------------------------------------------------------------------------------------- page478.

[1435] Ajjhattattike anindriyabaddharūpañca nibbānañca bahiddhāti idaṃ yathā indriyabaddhaṃ parapuggalasantāne bahiddhāti vuccamānampi tassa attano santānapariyāpannattā niyakajjhattampi hoti, evaṃ na kenaci 1- pariyāyena ajjhattaṃ hotīti niyakajjhattapariyāyassa abhāvena bahiddhāti vuttaṃ, na niyakajjhattamattassa asambhavato. [1436-7] Niyakajjhattamattassa pana asambhavamattaṃ sandhāya ajjhattārammaṇattike bahiddhārammaṇatā vuttā. Ajjhattadhammāpagamamattatova ākiñcaññāyatanārammaṇassa ajjhattabhāvampi bahiddhābhāvampi ajjhattabahiddhābhāvampi ananujānitvā "ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipī"tiādi vuttaṃ. Tattha na kevalaṃ tadeva navattabbārammaṇaṃ, tassa pana āvajjanampi upacāracittānipi tassārammaṇassa paccavekkhaṇacittānipi tasseva assādanādivasena pavattāni akusalacittānipi navattabbārammaṇānevāti. Tāni pana tasmiṃ vutte vuttāneva hontīti visuṃ na vuttāni. Kathaṃ vuttāneva hontīti. Etaṃ hi ākiñcaññāyatanaṃ yañca tassa purecārikaṃ āvajjanaupacārādivasena pavattaṃ tena saha ekārammaṇaṃ bhaveyya, taṃ sabbaṃ atītārammaṇattike "kāmāvacarakusalaṃ akusalaṃ kiriyato nava cittuppādā rūpāvacaraṃ catutthaṃ jhānan"ti evaṃ vuttānaṃ etesaṃ cittuppādānaṃ "siyā na vattabbā atītārammaṇātipī"tiādinā nayena navattabbārammaṇabhāvassa anuññātattā ākiñcaññāyatanassa ca "ākiñcaññāyatanaṃ cattāro maggā apariyāpannā, cattāripi 2- sāmaññaphalāni, ime dhammā na vattabbā atītārammaṇātipi"ti evaṃ ekantena navattabbārammaṇattavacanato navattabbārammaṇanti vuttaṃ. Idāni taṃ ajjhattārammaṇattike ekampi vuccamānaṃ @Footnote: 1 Ma. yena kenaci 2 cha.Ma. catatāri ca

--------------------------------------------------------------------------------------------- page479.

Yasmā heṭṭhā tena saha ekārammaṇabhāvampi sandhāya kāmāvacarakusalādīnaṃ navattabbārammaṇatā vuttā, tasmā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpeti. Ko hi tena saha ekārammaṇānaṃ navattabbārammaṇabhāve antarāyoti evaṃ tasmiṃ vutte vuttāneva hontīti veditabbāni. Sesamettha ajjhattārammaṇattike pālito uttānatthameva. Ārammaṇavibhāge pana viññāṇañcāyatanaṃ nevasaññānāsaññāyatananti imesaṃ tāva kusalavipākakiriyāvasena channaṃ cittuppādānaṃ attano santānasambandhaṃ heṭṭhimasamāpattiṃ ārabbha pavattito ajjhattārammaṇatā veditabbā. Ettha ca kiriyaākāsānañcāyatanaṃ kiriyaviññāṇañcāyatanasseva ārammaṇaṃ hoti, na itarassa. Kasmā? ākāsānañcāyatanakiriyasamaṅgino kusalassa vā vipākassa vā Viññāṇañcāyatanassa abhāvato. Kusalaṃ pana kusalavipākakiriyānaṃ tiṇṇampi ārammaṇaṃ hoti. Kasmā? ākāsānañcāyatanakusalaṃ nibbattetvā ṭhitassa tato uddhaṃ tividhassāpi Viññāṇañcāyatanassa uppattisambhavato. Vipākaṃ pana na kassaci ārammaṇaṃ hoti. Kasmā? vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavato. Nevasaññānāsaññātanassa Ārammaṇakaraṇepi eseva nayo. Rūpāvacarattikacatukkajjhānādīnaṃ sabbesampi niyakajjhattato bahiddhābhāvena bahiddhābhūtāni paṭhavīkasiṇādīni ārabbha pavattito bahiddhārammaṇatā veditabbā. Sabbeva kāmāvacarā kusalākusalābyākatā dhammā rūpāvacaraṃ catutthaṃ jhānanti ettha kusalato tāva cattāro ñāṇasampayuttacittuppādā attano khandhādīni paccavekkhantassa ajjhattārammaṇā, paresaṃ khandhādipaccavekkhaṇe paṇṇattinibbānapaccavekkhaṇe ca bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Ñāṇavippayuttesupi eseva nayo. Kevalañhi tesaṃ nibbānapaccavekkhaṇaṃ natthi. Akusalato cattāro diṭṭhigatasampayuttacittuppādā 1- attano khandhādīnaṃ @Footnote: 1 cha.Ma. diṭṭhisampayuttacittuppādā

--------------------------------------------------------------------------------------------- page480.

Assādanābhinandanaparāmāsagahaṇakāle ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpakasiṇādīsu ca tatheva pavattikāle bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tesaṃ parāmāsagahaṇaṃ natthi. Dvepi paṭighasampayuttā attano khandhādīsu domanassitassa ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpapaṇṇattīsu ca bahiddhārammaṇā, ubhayavasena 1- ajjhattabahiddhārammaṇā. Vicikicchuddhaccasampayuttānampi vuttappakāresu dhammesu vicikicchanaphandanabhāvavasena 2- pavattiyaṃ ajjhattādiārammaṇatā veditabbā. Dve pañcaviññāṇāni tisso ca manodhātuyoti ime terasa cittuppādā attano rūpādīni ārabbha pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Somanassasahagatāhetuka- vipākamanoviññāṇadhātu pañcadvāre santīraṇatadārammaṇavasena attano pañca rūpādidhamme, manodvāre tadārammaṇavaseneva aññepi ajjhattike kāmāvacaradhamme ārabbha pavattiyaṃ ajjhattārammaṇā, paresaṃ dhammesu pavattamānā bahiddhārammaṇā, ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayepi eseva nayo. Kevalaṃ panetā sugatiyaṃ duggatiyañca paṭisandhibhavaṅgacutivasenāpi ajjhattādibhedesu kammādīsu pavattanti. Aṭṭha mahāvipākacittānipi etāsaṃyeva dvinnaṃ samānagatikāni. Kevalaṃ panetāni santīraṇavasena nappavattanti. 3- Paṭisandhibhavaṅgacutivasena ca nesaṃ 3- sugatiyaṃyeva pavattanti. Somanassasahagatāhetukakiriyā pañcadvāre attano rūpādīni ārabbha pahaṭṭhākārakaraṇavasena pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā, manodvāre tathāgatassa @Footnote: 1 cha.Ma. tadubhayavasena 2 Ma. vicikicchanabhantabhāvavasena @3-3 cha.Ma. paṭisandhibhavaṅgacutivaseneva etāni

--------------------------------------------------------------------------------------------- page481.

Jotipālamāṇavamaghadevarājakaṇhatāpasādikālesu attanā katakiriyaṃ paccavekkhantassa hasituppādavasena pavattā ajjhattārammaṇā, mallikāya deviyā santatimahāmattassa sumanamālākārassāti evamādīnaṃ kiriyākaraṇaṃ ārabbha pavattikāle bahiddhārammaṇā, ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatakiriyāhetukamanoviññāṇadhātu pañcadvāre voṭṭhavanavasena 1- manodvāre ca āvajjanavasena pavattiyaṃ ajjhattādiārammaṇā. Aṭṭha mahākiriyā kusalacittagatikāeva. Kevalañhi tā khīṇāsavānaṃ uppajjanti. Kusalāni sekkhaputhujjanānanti ettakamevettha nānākaraṇaṃ. Vuttappakāre rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni pañca jhānāni imasmiṃ tike okāsaṃ labhanti. Etāni hi kasiṇapaṇṇattinimittaārammaṇattā bahiddhārammaṇāni. Iddhividhacatutthaṃ kāyavasena cittaṃ cittavasena vā kāyaṃ pariṇāmanakāle attano kumārakavaṇṇādinimmānakāle ca sakakāyacittānaṃ 2- ārammaṇakaraṇato ajjhattārammaṇaṃ, bahiddhā hatthiassādidassanakāle bahiddhārammaṇaṃ, kālena ajjhattaṃ kālena bahiddhā pavattiyaṃ ajjhattabahiddhārammaṇaṃ. Dibbasotacatutthaṃ attano kucchisaddasavanakāle ajjhattārammaṇaṃ, paresaṃ saddasavanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Cetopariyañāṇacatutthaṃ paresaṃ cittārammaṇato bahiddhārammaṇameva, attano cittajānane pana tena payojanaṃ natthi. Pubbenivāsacatutthaṃ attano khandhānussaraṇakāle ajjhattārammaṇaṃ, parassa khandhe anindriyabaddharūpaṃ tisso ca paṇṇattiyo anussaraṇato bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Dibbacakkhucatutthaṃ attano kucchigatādirūpadassanakāle ajjhattārammaṇaṃ, avasesarūpadassanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. @Footnote: 1 cha.Ma. voṭṭhabbanavasena 2 cha.Ma. sakāyacittānaṃ

--------------------------------------------------------------------------------------------- page482.

Anāgataṃsañāṇacatutthaṃ attano anāgatakkhandhānussaraṇakāle ajjhattārammaṇaṃ, parassa anāgatakkhandhānaṃ vā anindriyabaddhassa vā rūpassa anussaraṇakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Ākiñcaññāyatanassa navattabbārammaṇatāya kāraṇaṃ heṭṭhā vuttameva.


             The Pali Atthakatha in Roman Book 53 page 466-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11578&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11578&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=878              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=6800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=6800              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]