ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

     Imasmiṃ pana suttantabhājanīye tathāgatena kiṃ dassitanti. Dvādasannaṃ
āyatanānaṃ anattalakkhaṇaṃ. Sammāsambuddho hi anattalakkhaṇaṃ. Dassento aniccena
vā dasseti dukkhena vā aniccadukkhehi vā. Tattha "cakkhu attāti yo vadeyya,
taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana
uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa
evamāgataṃ hoti, tasmā taṃ na upapajjati, cakkhu attāti yo vadeyya, iti
cakkhu anattā"ti 1- imasmiṃ sutte aniccena anattalakkhaṇaṃ dassesi. "rūpaṃ bhikkhave
anattā, rūpañca hidaṃ bhikkhave attā abhavissa, na yidaṃ rūpaṃ ābādhāya
@Footnote: 1 Ma.u. 14/422/363
Saṃvatteyya, labbhetha ca rūpe `evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti,
yasmā ca khobhikkhave rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca
labbhati rūpe `evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti 1- imasmiṃ sutte
dukkhena anattalakkhaṇaṃ dassesi. "rūpaṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ
dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na me so attā"tiādīsu 2-
aniccadukkhehi anattalakkhaṇaṃ dassesi. Kasmā? aniccadukkhānaṃ pākaṭattā.
     Hatthato hi taṭṭake vā sarake vā kismiñcideva vā patitvā bhinne
"aho aniccan"ti vadanti. Evaṃ aniccaṃ pākaṭaṃ nāma. Attabhāvasmiṃ pana
gaṇḍapīḷakādīsu vā uṭṭhitāsu khāṇukaṇṭakādīhi vā viddhāsu "aho dukkhan"ti
vadanti. Evaṃ dukkhaṃ pākaṭaṃ nāma. Anattalakkhaṇaṃ apākaṭaṃ andhakāraṃ avibhūtaṃ
duppaṭivijjhaṃ duddīpanaṃ duppaññāpanaṃ. Aniccadukkhalakkhaṇāni uppādā vā
tathāgatānaṃ anuppādā vā paññāyanti, anattalakkhaṇaṃ vinā buddhuppādā na
paññāyati, buddhuppādeyeva paññāyati. Mahiddhikā hi mahānubhāvā tāpasaparibbājakā
sarabhaṅgasatthārādayopi aniccaṃ dukkhanti vattuṃ sakkonti, anattāti vattuṃ na
sakkonti. Sacepi 3- te sampattaparisāya anattāti vattuṃ sakkuṇeyyuṃ, sampattaparisāya
maggaphalapaṭivedho bhaveyya. Anattalakkhaṇapaññāpanaṃ hi aññassa kassaci avisayo,
sabbaññubuddhānameva visayo. Evametaṃ anattalakkhaṇaṃ apākaṭaṃ. Tasmā satthā
anattalakkhaṇaṃ dassento aniccena vā dassesi dukkhena vā aniccadukkhehi vā.
Idha pana taṃ aniccadukkhehi dassesīti veditabbaṃ.
     Imāni pana lakkhaṇāni kissa amanasikārā appaṭivedhā kena paṭicchannattā
na upaṭṭhahanti? aniccalakkhaṇaṃ tāva udayabbayānaṃ amanasikārā appaṭivedhā
santatiyā paṭicchannattā na upaṭṭhāti. Dukkhalakkhaṇaṃ abhiṇhasampaṭipīḷanassa
amanasikārā appaṭivedhā iriyāpathehi paṭicchannattā na upaṭṭhāti. Anattalakkhaṇaṃ
@Footnote: 1 vinaYu. 4/20/17 saṃ.kha. 17/59/55
@2 saṃ.kha. 17/15/19           3 cha.Ma. sace hi
Nānādhātuvinibbhogassa amanasikārā appaṭivedhā ghanena paṭicchannattā na
upaṭṭhāti. Udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ
yāthāvasarasato upaṭṭhāti. Abhiṇhasampaṭipīḷanaṃ manasikaritvā 1- iriyāpathe ugghāṭite
dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate
anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti.
     Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti
ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? uppādavayaññathattabhāvā,
hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto
ākāravikāro vā. "yadaniccaṃ taṃ dukkhana"ti vacanato pana tadeva khandhapañcakaṃ
dukkhaṃ. Kasmā? abhiṇhasampaṭipīḷanato. Abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. "yaṃ
dukkhaṃ tadanattā"ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? avasavattanato.
Avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni
aniccadukkhānattalakkhaṇāni. Pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyoti
idaṃ hi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārā ākāravikārā
aniccadukkhānattalakkhaṇānīti.
     Saṅkhepato panettha dasāyatanāni kāmāvacarāni. Dve tebhūmikāni sabbesupi
sammasanavāro 2- kathitoti veditabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 54 page 54-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1245              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1245              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1734              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]