ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page129.

1. Puggalakathā 1. Suddhasacchikaṭṭha 1. Anulomapaccanīkavaṇṇanā sacchikaṭṭhavaṇṇanā tāva vuccate. [1] Tattha puggalo upalabbhati sacchikaṭṭhaparamatthenāti ayaṃ pucchā. Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti. Asukassāti na vattabbā. Bhagavatā hi imasmiṃ pakaraṇe nānappakārānaṃ laddhīnaṃ visodhanatthaṃ tantivasena mātikā ṭhapitā, sā therena satthārā dinnanaye ṭhatvā tantivaseneva vibhattā. Na hi thero yattakā ettha vādamaggā dassitā, tattakehi vādehi 1- saddhiṃ vādena viggāhikakathaṃ kathesi. Evaṃ santepi pana tāsaṃ tāsaṃ kathānaṃ atthassa sukhāvadhāraṇatthaṃ sakavādīpucchā paravādīpaṭiññā paravādīpucchā sakavādīpaṭiññāti evaṃ vibhāgaṃ dassetvāva atthavaṇṇanaṃ karissāma. Puggalo upalabbhati sacchikaṭṭhaparamatthenāti hi ayaṃ sakavādīpucchā. Tāya "ye atthi puggaloti evaṃladdhikā puggalavādino, te evaṃ pucchitabbā"ti dīpeti. Ke pana puggalavādinoti? sāsane vajjiputtakā ceva samitiyā ca bahiddhā ca bahū aññatitthiyā. Tattha puggaloti attā satto jīvo. Upalabbhatīti paññāya upagantvā labbhati, ñāyatīti attho. Sacchikaṭṭhaparamatthenāti ettha sacchikaṭṭhoti māyāmarīciādayo viya abhūtākārena aggahetabbo bhūtaṭṭho. Paramatthoti anussavādivasena aggahetabbo uttamattho. Ubhayenāpi yo parato "puggalo upalabbhati sacchikaṭṭhaparamatthena, rūpañca upalabbhatī"tiādinā @Footnote: 1 cha.Ma. vādīhi

--------------------------------------------------------------------------------------------- page130.

Khandhāyatanadhātuindriyavasena sattapaññāsavidho dhammappabhedo dassito, yathā so bhūtena sabhāvaṭṭhena upalabbhati, kiṃ evaṃ tava puggalo upalabbhatīti pucchati. Paravādī āmantāti paṭijānāti. Paṭijānanañhi katthaci "āma bhante"ti āgacchati, katthaci "āmo"ti paṭijānanaṃ 1- āgacchati, idha pana "āmantā"ti āgataṃ. Tatrāyaṃ adhippāyo:- so hi yantaṃ parato vuttaṃ bhagavatā "atthi puggalo attahitāya paṭipanno"ti 2- suttaṃ āgataṃ, taṃ gahetvā yasmā pana bhagavā saccavādī na visaṃvādanapurekkhāro vācaṃ bhāsati, nāpi anussavādivasena dhammaṃ deseti, sadevakaṃ pana lokaṃ sayaṃ abhiññā sacchikatvā pavedeti, tasmā yo tena bhagavatā 3- vutto "atthi puggalo attahitāya paṭipanno"ti, so sacchikaṭṭhaparamattheneva atthīti laddhiṃ gahetvā "āmantā"ti paṭijānāti. Athassa tādisassa lesavacanassa chalavādassa okāsaṃ adadamāno sakavādī yo sacchikaṭṭhotiādimāha. Tatrāyamādhippāyo:- yvāyaṃ parato "sappaccayo appaccayo, saṅkhato asaṅkhato, sassato asassato, sanimitto animitto"ti evaṃ paridīpito rūpādisattapaññāsavidho dhammappabhedo āgato, na sammatisaccavasenāpi anussavādivasena 4- gahetabbo, attano pana bhūtatāyaeva sacchikaṭṭho attapaccakkhatāya ca paramattho, taṃ sandhāyāha "yo sacchikaṭṭho paramattho, tato so puggalo upalabbhati sacchikaṭṭhaparamatthenā"ti. Tatoti karaṇavacanametaṃ, tasmā tena sacchikaṭṭhaparamatthena so puggalo upalabbhatīti ayamettha attho. Idaṃ vuttaṃ hoti:- ruppanādibhedena vā sappaccayādibhedena vā ākārena yo sacchikaṭṭho paramattho upalabbhati, kinte so 5- puggalopi tenākārena upalabbhatīti. Na hevaṃ vattabbeti avajānanā @Footnote: 1 sī paṭijānananti 2 aṅ.catukka. 21/95/108 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. na sammutisaccavasena, nāpi anussavādivasena 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page131.

Paravādissa. So hi tathārūpaṃ puggalaṃ anicchanto avajānāti. Tatrāyaṃ padacchedo:- na hi evaṃ vattabbeti, na ha evantipi vaṭṭati. Dvinnampi evaṃ na vattabboti attho. Ājānāhi niggahanti sakavādīvacanaṃ. Yasmā te purimāya vattabbapaṭiññāya pacchimā navattabbapaṭiññā pacchimāya ca purimā na sandhiyati, tasmāpi niggahaṃ patto, taṃ niggahaṃ dosaṃ aparādhaṃ sampaṭicchāhīti attho. Evaṃ niggahaṃ ājānāpetvā idāni taṃ ṭhapanāya ceva anulomapaṭilomato pāpanāropanānañca vasena pākaṭaṃ karonto hañci puggalotyādimāha. Tattha hañci puggalo upalabbhatīti yadi puggalo upalabbhati, sace puggalo upalabbhati sacchikaṭṭha- paramatthenāti attho. Ayaṃ tāva paravādīpakkhassa ṭhapanato niggahapāpanāropanānaṃ lakkhaṇabhūtā anulomaṭhapanā nāma. Tena vata retiādi anulomapakkhe niggahassa pāpitattā anulomapāpanā nāma. Tattha tenāti kāraṇavacanaṃ. Vatāti okappanavacanaṃ. Reti āmantanavacanaṃ. Idaṃ vuttaṃ hoti:- tena vata re vattabbeti vata re 1- hambho bhadramukha tena kāraṇena vattabboyevāti. Yaṃ tattha vadesīti anulomapakkhe niggahassa āropitattā anulomaropanā nāma. Yañcassa 2- pariyosāne micchāti padaṃ, tassa purato idanteti āharitabbaṃ. Idante micchāti ayañcettha 3- attho, parato ca pāliyaṃ etaṃ āgatameva. No ce pana vattabbetiādi "na hevaṃ vattabbe"ti paṭikkhittapakkhassa ṭhapitattā paṭilomato niggahapāpanāropanānaṃ lakkhaṇabhūtā paṭilomaṭhapanā nāma. No ca vata retiādi paṭilomapakkhe niggahassa pāpitattā paṭilomapāpanā nāma. Puna yaṃ tattha vadesītiādi paṭilomapakkhe niggahassa āropitattā paṭilomaropanā nāma. Idhāpi pariyosāne micchāti padassa purato idanteti āharitabbameva. Paratopi evarūpesu ṭhānesu eseva nayo. @Footnote: 1 cha.Ma. tena re vattabbe vata, re 2 cha.Ma. yaṃ tassa 3 cha.Ma. ayañhettha

--------------------------------------------------------------------------------------------- page132.

Tatrāyaṃ ādito paṭṭhāya saṅkhepattho:- yadi puggalo upalabbhati sacchikaṭṭhaparamatthena, tena vata re 1- so upalabbhatīti vattabbo. Yaṃ pana tattha vadesi "vattabbo kho purimapañhe `sacchikaṭṭhaparamatthena upalabbhatī'ti, no ca vattabbo dutiyapañhe `tato so puggalo upalabbhatī"ti, idante micchāti evaṃ tāva anulomato ṭhapanāpāpanāropanā honti. Atha na vattabbo dutiyapañhe "tato so puggalo 2- upalabbhatī"ti, purimapañhepi na vattabbova. Yaṃ pana tattha 3- vadesi "vattabbo kho purimapañhe `sacchikaṭṭhaparamatthena upalabbhatī'ti, no ca vattabbo dutiyapañhe `tato so puggalo upalabbhatī"ti, idante micchāti evaṃ paṭilomato ṭhapanāpāpanāropanā honti. Evametaṃ niggahassa ca anulomapaṭilomato catunnaṃ pāpanāropanānañca vuttattā upalabbhatītiādikaṃ anulomapañcakaṃ nāma. Ettha ca kiñcāpi anulomato pāpanāropanāhi eko, paṭilomato pāpanāropanāhi ekoti dve niggahā katā, ājānāhi niggahanti etasseva panettha puggalo upalabbhatīti paṭhamaṃ vādaṃ nissāya paṭhamassa niggahassa dvīhākārehi āropitattā ekovāyaṃ niggahoti paṭhamo niggaho. [2] Idāni paccanīkanayo hoti. Tattha pucchā paravādissa. So hi "atthi puggalo attahitāya paṭipanno"ti gahitattā "nupalabbhatī"ti asampaṭicchanto evaṃ pucchati. Sakavādī yathā rūpādidhammā upalabbhanti, evaṃ anupalabbhanīyato āmantāti paṭijānāti. Puna itaro paravādī 4- attanā adhippetaṃ sacchikaṭṭhaṃyeva sandhāya yo sacchikaṭṭhotiādimāha. Sammatisaccaparamatthasaccāni vā ekato katvāpi evamāha. Sakavādī puggaloti upādāpaññattisabbhāvatopi dvinnaṃ saccānaṃ ekato katvā pucchitattāpi na hevanti paṭikkhipati. @Footnote: 1 cha.Ma. tena vata bho 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. panettha 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page133.

Idāni kiñcāpi tena paṭhamaṃ paramatthasaccavasena nupalabbhanīyatā sampaṭicchitvā 1- pacchā sammatisaccavasena vā 2- vomissakavasena vā paṭikkhittā. Paravādī pana nupalabbhatīti vacanasāmaññamattaṃ chalavādaṃ nissāya yaṃ tayā paṭhamaṃ paṭiññātaṃ, taṃ pacchā paṭikkhittanti bhaṇḍanassa paṭibhaṇḍanaṃ viya attano katassa niggahakammassa paṭikammaṃ karonto ājānāhi paṭikammanti āha. Idāni yathāssa anulomapañcake sakavādinā vādaṭṭhapanaṃ katvā anulomapaṭilomato pāpanāropanāhi niggaho pākaṭo kato, evaṃ paṭikammaṃ pākaṭaṃ karonto hañci puggalotiādimāha. Taṃ heṭṭhā vuttanayeneva atthato veditabbaṃ. Yasmā panettha ṭhapanā nāma paravādīpakkhassa ṭhapanato "ayaṃ tava doso"ti dassetuṃ ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭabhāvakaraṇaṃ, pāpanāropanāhi panassa pākaṭakaraṇaṃ hoti, tasmā idaṃ anulomapaṭilomato pāpanāropanānaṃ vasena catūhākārehi paṭikammassa katattā paṭikammacatukkaṃ nāmāti evaṃ 3- catukkaṃ veditabbaṃ. [3] Evaṃ paṭikammaṃ katvā idāni yvāssa 4- anulomapañcake sakavādinā niggaho kato, tassa tameva chalavādaṃ nissāya dukkaṭabhāvaṃ dassento tvañce pana maññasītiādimāha. Tattha tvañce pana maññasīti yadi tvaṃ maññasi. Vattabbe khoti idaṃ paccanīke āmantāti paṭiññaṃ sandhāya vuttaṃ. No ca vattabbeti idaṃ pana na hevanti 5- avajānanaṃ sandhāya vuttaṃ. Tena tava 6- tatthāti tena kāraṇena tvaṃyeva tasmiṃ nupalabbhatīti pakkhe "hevaṃ paṭijānantanti āmantā"ti evaṃ paṭijānanto. Hevaṃ niggahetabbeti puna na hevanti avajānanto evaṃ niggahetabbo. Atha taṃ niggaṇhāmāti athevaṃ niggahārahaṃ 7- taṃ @Footnote: 1 cha.Ma. sampaṭicchitā 2 cha.Ma. sammutisaccavasena 3 cha.Ma. ekaṃ @4 Ma. yvāyaṃ 5 cha.Ma. na hevāti 6 ka. tena tvaṃ 7 Ma. niggaṇhārahaṃ

--------------------------------------------------------------------------------------------- page134.

Niggaṇhāma. Suniggahitova 1- hosīti sakena matena niggahitattā suniggahitova bhavasi. Evaṃ panassa 2- niggahetabbabhāvaṃ dassetvā idāni taṃ niggaṇhanto hañcītiādimāha. Tattha ṭhapanāpāpanāropanā heṭṭhā vuttanayeneva veditabbā. Pariyosāne pana idaṃ te micchāti idaṃ tava vacanaṃ micchā hotīti attho. Idaṃ chalavādena catūhi ākārehi niggahassa katattā niggahacatukkaṃ nāma. [4] Evaṃ niggahaṃ katvāpi idāni "yadi ayaṃ mayā tava matena kato niggaho dunniggaho, yo mama tayā heṭṭhā anulomapañcake kato niggaho, sopi dunniggaho"ti dassento ese ce dunniggahitetiādimāha. Tattha ese ce dunniggahiteti eso ce tava vādo mayā dunniggahito, athavā eso ce tava mayā kato niggaho dunniggaho. Hevamevaṃ tattha dakkhāti tatrāpi 3- tayā mama heṭṭhā kate niggahe evamevaṃ passa. Idāni yvāssa 4- heṭṭhā sakavādinā niggaho kato, taṃ "vattabbe kho"tiādivacanena dassetvā puna taṃ niggahaṃ aniggahabhāvaṃ upanento no ca mayaṃ tayātiādimāha. Tattha no ca mayaṃ tayā tattha hetāya paṭiññāyātiādīsu ayamattho:- yasmā so tayā mama kato niggaho dunniggaho, tasmā mayaṃ tayā tattha anulomapañcake āmantāti etāya paṭiññāya evaṃ paṭijānantā puna na hevanti paṭikkhepe katepi "ājānāhi niggahan"ti evaṃ na niggahetabbāyeva, 5- evaṃ aniggahetabbampi maṃ niggaṇhāsi, īdisena pana niggahena dunniggahitā mayaṃ homa. Idāni yaṃ niggahaṃ sandhāya "dunniggahitā ca homā"ti avoca, taṃ dassetuṃ hañci puggalo .pe. Idaṃ te micchātiādimāha. Evamidaṃ anulomapaṭilomato catūhi pāpanāropanāhi niggahassa upanītattā upanayanacatukkaṃ nāma hoti. @Footnote: 1 cha.Ma. suniggahito ca 2 cha.Ma. evamassa 3 cha.Ma. tatthāpi @4 Ma. yvāyaṃ 5 cha.Ma. na niggahetabboyeva

--------------------------------------------------------------------------------------------- page135.

[5] Idāni "na hevaṃ niggahetabbe"tiādikaṃ niggamacatukkaṃ 1- nāma hoti. Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo. Etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena, yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi hañci puggalo .pe. Idante micchāti, idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatāti. 2- Evametaṃ puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikamma- niggahopanayananiggamacatukkānaṃ vasena anulomapaccanīkapañcakaṃ nāma niddiṭṭhanti veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena chalavādena jayo hoti.


             The Pali Atthakatha in Roman Book 55 page 129-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2871&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2871&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]