ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page165.

3. Mahagopalakasuttavannana [346] Evamme sutanti mahagopalakasuttam. Tattha tisso katha ekanalika, caturassa, nisinnavattikati. Tattha palim vatva ekekapadassa atthakathanam ekanalika nama. Apanditam gopalakam dassetva, apanditam bhikkhum dassetva, panditam gopalakam dassetva, panditam bhikkhum dassetvati tam catukkam bandhitva kathanam caturassa nama. Apanditam gopalakam dassetva pariyosanagamanam, apanditam bhikkhum dassetva pariyosanagamanam, panditam gopalakam dassetva pariyosanagamanam, panditam bhikkhum dassetva pariyosanagamananti ayam nisinnavattika nama. Ayam idha sabbacariyanam acinna. Ekadasahi bhikkhave angehiti ekadasahi agunakotthasehi. Gogananti gomandalam. Pariharitunti pariggahetva vicaritum. Phatim katunti vuddhimapadetum 1- idhati imasmim loke. Na rupannu hotitigananato va vannato va rupam na janati. Gananato na janati nama attano gunnam satam va sahassam vati sankhyam na janati. So gavisu hatasu va palatasu va goganam ganetva ajja ettaka 2- na dissantiti dve tini gamantarani va atavim va vicaranto na pariyesati, annesam gavisu attano goganam pavitthasupi goganam ganetva "ima ettaka gavo na amhakan"ti yatthiya pothetva na niharati, tassa nattha gaviyo natthava honti, paragaviyo gahetva vicarantam gosamika disva "ayam ettakam kalam amhakam dhenum ganhati"ti tajjetva attano gaviyo gahetva gacchanti. Tassa goganopi parihayati, pancagorasaparibhogatopi paribahiro hoti. Vannato na janati nama "ettaka gavo seta, ettaka ratta, ettaka kala, ettaka kabala, ettaka nila"ti na janati, so gavisu hatasu va palatasu va .pe. Pancagorasaparibhogatopi paribahiro hoti. @Footnote: 1 cha.Ma. vaddhim apadetum 2 ettika. evamuparipi

--------------------------------------------------------------------------------------------- page166.

Na lakkhanakusalo hotiti gavinam sarire katam dhanusattisuladibhedalakkhanam na janati, so gavisu hatasu va palatasu va ajja asukalakkhana ca asukalakkhana ca gavo na dissanti .pe. Pancagorasaparibhogatopi paribahiro hoti. Na asatikam haretati gunnam khanukantakadihi pahatatthanesu vano hoti. Tattha nilamakkhika andani patenti, tesam asatikani nama. Tani dandakena apanetva bhesajjam databbam hoti. Balo gopalako tatha na karoti, tena vuttam "na asatikam hareta hoti"ti. Tassa gunnam vana vaddhanti, gambhira honti, panaka kucchim pavisanti, ta gavo gelannabhibhuta neva yavadattham tinani khaditum, na paniyam patum sakkonti. Tattha gunnam khiram chijjati, gonanam javo hayati, ubhayesam jivitantarayopi hoti. Evamassa goganopi parihayati, pancagorasatopi paribahiro hoti. Na vanam paticchadeta hotiti gunnam vuttanayeneva sanjato vano bhesajjam datva vakena va cirakena va bandhitva paticchadetabbo hoti. Balo gopalako tatha na karoti, athassa 1- gunnam vanehi yusa paggharanti, ta annamannam nigghamsenti, tena annesampi vana jayanti. Evam gavo gelannabhibhuta neva yavadattham tinani khaditum .pe. Paribahiro hoti. Na dhumam katta hotiti antovasse damsamakasadinam ussannakale gogane vajam pavitthe tattha tattha dhumo katabbo hoti, apandito gopalako tam na karoti. Gogano sabbarattim damsadihi upadduto niddam alabhitva punadivasam 2- aranne tattha tattha rukkhamuladisu nipajjitva niddayati, neva yavadattham tinani khaditum .pe. Pancagorasaparibhogatopi paribahiro hoti. Na tittham janatiti tittham samanti va visamanti va sagahanti va va niggahanti va na janati, so atitthena gaviyo otareti, tasam visamatitthe @Footnote: 1 Si. avassam 2 cha.Ma. punadivase

--------------------------------------------------------------------------------------------- page167.

Pasanadini akkamantinam pada bhijjanti, sagaham gambhiram tittham otinna kumbhiladayo gaha ganhanti, ajja ettaka gavo nattha ajja ettakati vattabbatam apajjati, evamassa goganopi parihayati, pancagorasatopi paribahiro hoti. Na pitam janatiti pitampi apitampi na janati. Gopalakena hi "imaya gaviya pitam, imaya na pitam, imaya paniyatitthe okaso laddho, imaya na laddho"ti evam pitapitam janitabbam hoti. Ayam pana divasabhagam aranne goganam rakkhitva paniyam payessamiti nadim va talakam va gahetva gacchati. Tattha mahausabha ca anuusabha ca balavagaviyo ca dubbalani ceva mahallakani ca gorupani singehi va phasukahi va paharitva attano okasam katva uruppamanam udakam pavisitva yathakamam pivanti, avasesa okasam alabhamana tire thatva kalalamissakam udakam pivanti, apita eva va honti. Atha ne 1- gopalako pitthiyam paharitva puna arannam paveseti, tattha apitagaviyo pipasaya sukkhamana yavadattham tinani khaditum na sakkonti, tattha gunnam khiram chijjati, gogananam 2- javo hayati .pe. Paribahiro hoti. Na vithim janatiti "ayam maggo samo khemo, ayam visamo sasanko sappatibhayo"ti na janati. So samam khemam maggam vajjetva goganam itaram maggam patipadeti, tattha gavo sihabyagghadinam gandhena coraparissayena va abhibhuta bhantamigasappatibhaga givam ukkhipitva titthanti, neva yavadattham tinani khadanti, na udakam 3- pivanti, tattha gunnam khiram chijjati .pe. Paribahiro hoti. Na gocarakusalo hotiti gopalakena hi gocarakusalena bhavitabbam, pancahikavaro va sattahikavaro va janitabbo, ekadisaya goganancaretva punadivase tattha na caretabbo. Mahata hi goganena cinnatthanam bheritalam viya @Footnote: 1 Si. so 2 cha.Ma. gonanam 3 cha.Ma. paniyam

--------------------------------------------------------------------------------------------- page168.

Suddham hoti nittinam, udakampi aluliyati. Tasma pancame va sattame va divase puna tattha caretum vattati, ettakena hi tinampi pativiruhati, udakampi pasidati. Ayam pana imam pancahikavaram va sattahikavaram va na janati, divase divase rakkhitatthaneyeva rakkhati, athassa gogano haritatinam na labhati, sukkhatinam khadanto kalalamissakam udakam pivati, tattha gunnam khiram chijjati .pe. Paribahiro hoti. Anavasesadohi ca hotiti panditagopalakena yava vacchakassa mamsalohitam santhati, tava ekam dve thane thapetva savasesadohina bhavitabbam. Ayam vacchakassa kinci anavasesetva duhati, khirapako 1- vaccho khirapipasaya sukkhati, santhapetum 2- asakkonto kampamano matupurato patitva kalam karoti. Mata puttakam disva "mayham puttako attano matukhiram patumpi na labhati"ti puttasokena na yavadattham tinani khaditum, na paniyam patum sakkoti, thanesu khiram chijjati, evamassa goganopi parihayati, pancagorasatopi paribahiro hoti. Gunnam pitutthanam karontiti gopitaro. Gavo parinenti 3- yatharucim gahetva gacchantiti goparinayaka. Na atirekapujayati pandito hi gopalako evarupe usabhe atirekapujaya pujeti, panitam gobhattam deti, gandhapancangulikehi mandeti, malam pilandheti, singe suvannarajatakosake thapeti, 4- rattim padipam jaletva celavitanassa hettha sayapeti. Ayam pana tato ekasakkarampi na karoti, usabha atirekapujam alabhamana goganam na rakkhanti, parissayam na varenti, evamassa gogano parihayati, pancagorasato paribahiro hoti. [347] Idhati imasmim sasane. Na rupannu hotiti "cattari mahabhutani catunnanca mahabhutanam upadayarupan"ti evam vuttarupam dvihakarehi na janati gananato va samutthanato va. Gananato na janati nama "cakkhayatanam sotaghanajivha- kayayatanam, rupasaddagandharasaphotthabbayatanam, itthindriyam, purisindriyam, jivitindriyam, kayavinnatti, vacivinnatti, akasadhatu, apodhatu, rupassa lahuta, @Footnote: 1 Ma. khirupago 2 cha.Ma. santhatum 3 cha.Ma. parinayanti 4 cha.Ma. ca dhareti,

--------------------------------------------------------------------------------------------- page169.

Muduta, kammannata, upacayo, santati, jarata, rupassa aniccata, kavalinkaro aharo"ti evam paliyam agata pancavisati rupakotthasati na janati. Seyyathapi so gopalako gananato gunnam rupam na janati, tathupamo ayam bhikkhu. So gananato rupam ajananto rupam pariggahetva arupam vavatthapetva ruparupam pariggahetva paccayam sallakkhetva lakkhanam aropetva kammatthanam matthakam papetum na sakkoti. So yatha tassa gopalakassa gogano na vaddhati, evam imasmim sasane silasamadhivipassanamaggaphalanibbanehi na vaddhati, yatha ca so gopalako pancahi gorasehi paribahiro hoti, evam asekkhena silakkhandhena, asekkhena samadhipannavimuttinanadassanakkhandhenati pancahi dhammakkhandhehi paribahiro hoti. Samutthanato na janati nama "ettakam rupam ekasamutthanam, ettakam dvisamutthanam, ettakam tisamutthanam, ettakam catusamutthanam, ettakam na kutoci samutthati"ti na janati. Seyyathapi so gopalako vannato gunnam rupam na janati, tathupamo ayam bhikkhu. So samutthanato rupam ajananto rupam pariggahetva arupam vavatthapetva .p. Paribahiro hoti. Na lakkhankusalo hotiti kammalakkhano balo, kammalakkhano panditoti evam vuttam kusalakusalakammam panditabalalakkhananti na janati. So evam ajananto bale vajjetva pandite na sevati, bale vajjetva pandite asevanto kappiyakappiyam kusalakusalam savajjanavajjam garukalahukam satekicchatekiccham karanakaranam na janati, tam ajananto kammatthanam gahetva vaddhetum na sakkoti. So yatha tassa gopalakassa gogano na vaddhati, evam imasmim sasane yathavuttehi siladihi na vaddhati, gopalako viya ca pancahi gorasehi pancahi dhammakkhandhehi paribahiro hoti. Na asatikam hareta hotiti uppannam kamavitakkanti evam vuttakamavitakkadayo 1- na vinodeti, so imam akusalavitakkam asatikam aharetva 2- vitakkavasiko @Footnote: 1 cha.Ma. vutte kamavitakkadike 2 Si. asatetva,

--------------------------------------------------------------------------------------------- page170.

Hutva vicaranto kammatthanam gahetva vaddhetum na sakkoti, so yatha tassa gopalakassa .pe. Paribahiro hoti. Na vanam paticchadeta hotiti cakkhuna rupam disva nimittaggahi hotitiadina nayena sabbarammanesu nimittam ganhanto yatha so gopalako vanam na paticchadeti, evam samvaram na sampadeti, so vivatadvaro vicaranto kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti. Na dhumam katta hotiti so gopalako dhumam viya dhammadesanadhumam na karoti, dhammakatham va sarabhannam va upanisinnakatham va anumodanam va na karoti, tato nam manussa bahussuto gunavati na jananti, te gunagunam ajanantava 1- catuhi paccayehi sangaham na karonti, so paccayehi kilamamano buddhavacanam sajjhayam katum vattapatipattim puretum kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti. Na tittham janatiti titthabhute bahussutabhikkhuna upasankamati, upasankamanto "idam bhante byanjanam katham ropetabbam, imassa bhasitassa ko attho, imasmim palitthane pali kim vadati, imasmim thane attho kim dipeti"ti evam na paripucchati na parigganhati 2- na paripanhati, na janapetiti attho. Tassa te evam aparipucchato avivatanceva na vivaranti, bhajetva na dassenti, anuttanikatanca na uttanikaronti, apakatam na pakatam karonti. Anekavihitesu ca kankhatthaniyesu dhammesuti anekavidhasu kankhasu ekam kankhampi na pativinodenti. Kankhaeva hi kankhatthaniya dhamma nama. Tattha ekam kankhampi na niharantiti attho. So evam bahussutatittham anupasankamitva sakankho kammatthanam gahetva vaddhetum na sakkoti. Yatha ca so gopalako tittham na janati, evam ayampi bhikkhu dhammatittham na janati, ajananto avisaye panham pucchati, abhidhammikam upasankamitva kappiyakappiyam pucchati, vinayadharam upasankamitva ruparupaparicchedam pucchati, te @Footnote: 1 cha.Ma. ajananta 2 cha.Ma. ayam patho na dissati

--------------------------------------------------------------------------------------------- page171.

Avisaye puttha kathetum na sakkonti, so attana sakankho kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti. Na pitam janatiti yatha so gopalako pitapitam na janati, evam dhammupasanhitam pamojjam na janati na labhati, savanamayam punnakiriyavatthum nissaya anisamsam na vindati, dhammassavanaggam gantva sakkaccam na sunati, nisinno niddayati, katham katheti, annavihitako hoti, so sakkaccam dhammam asunanto kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti. Na vithim janatiti so gopalako maggamaggam viya "ayam lokiyo ayam lokuttaro"ti ariyam atthangikam maggam yathabhutam nappajanati, ajananto lokiyamagge abhinivisitva lokuttaram nibbattetum na sakkoti .pe. Paribahiro hoti. Na gocarakusalo hotiti so gopalako pancahasattahavare viya 1- cattaro satipatthane "ime lokiya ime lokuttara"ti yathabhutam nappajanati, ajananto sukhumatthanesu attano nanam carapetva lokiyasatipatthanesu 2- abhinivisitva lokuttaram nibbattetum na sakkoti .pe. Paribahiro hoti. Anavasesadohi ca hotiti patiggahane mattam ajananto anavasesam duhati. Niddesavare panassa abhihatthum pavarentiti abhiharitva pavarenti. Ettha dve abhihara vacabhiharo ca paccayabhiharo ca. Vacabhiharo nama manussa bhikkhussa santikam gantva "vadeyyatha bhante yenattho"ti pavarenti. Paccayabhiharo nama vatthadini va telaphanitadini va gahetva bhikkhussa santikam gantva "ganhatha bhante yavatakena attho"ti vadanti. Tatra bhikkhu mattam na janatiti bhikkhu tesu paccayesu pamanam na janati, "dayakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thamo veditabbo"ti rathavinite vuttanayena pamanayuttam aggahetva yam aharanti, tam sabbam ganhatiti attho. Manussa vippatisarino na puna abhiharitva pavarenti, so paccayehi kilamanto kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti. @Footnote: 1 cha.Ma. pancahikavare sattahikavare viya 2 cha.Ma. lokiyasatipatthane

--------------------------------------------------------------------------------------------- page172.

Te na atirekapujaya pujita 1- hotiti so gopalako mahausabhe viya te there bhikkhu imaya avi ceva raho ca mettakayakammadikaya atirekapujaya na pujesi. 2- Tato thera "ime amhesu garucittikaram na karonti"ti navake bhikkhu dvihi sangahehi na sanganhanti, 3- neva dhammasangahena sanganhanti 3- na amisasangahena civarena va pattena va pattapariyapannena va vasanatthanena va. Kilamante milayantepi nappatijagganti. Palim va atthakatham va dhammakathabandham va guyhagantham va na sikkhapenti. Navaka theranam santika sabbaso ime dve sangahe alabhamana imasmim sasane patitthatum na sakkonti. Yatha tassa gopalakassa gogano na vaddhati, evam siladini na vaddhanti. Yatha ca so gopalako pancahi gorasehi paribahiro hoti, evam pancahi dhammakkhandhehi paribahira honti. Sukkapakkho kanhapakkhe vuttavipallasavasena yojetva veditabboti. Papancasudaniya majjhimanikayatthakathaya mahagopalakasuttavannana nitthita. -----------------


             The Pali Atthakatha in Roman Book 8 page 165-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=383              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8286              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]