ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      9. Golissānisuttavaṇṇanā 1-
      [173] Evamme sutanti golissānisuttaṃ. Tattha padarasamācāroti 2-
dubbalasamācāro oḷārikācāro, paccayesu sāpekkho mahārakkhitatthero viya. Taṃ
kira upaṭṭhākakule nisinnaṃ upaṭṭhāko āha "asukattherassa me bhante cīvaraṃ
dinnan"ti. Sādhu te kataṃ taṃyeva takketvā viharantassa cīvaraṃ dentenāti.
Tumhākaṃpi bhante dassāmīti. Sādhu karissasi taṃyeva takkentassāti āha. Ayaṃpi
@Footnote: 1 cha.Ma. goliyānisutta...              2 cha.Ma. padasamācāroti
Evarūpo oḷārikācāro ahosi. Sappatissenāti sajeṭṭhakena, na attānaṃ jeṭṭhakaṃ
katvā viharitabbaṃ. Serīvihārenāti sacchandavihārena niraṅkusavihārena.
      Nānupakhajjāti na anupakhajja na anupavisitvā. Tattha yo dvīsu mahātheresu
ubhato nisinnesu te anāpucchitvāva cīvarena vā jānunā vā ghaṭṭento
nisīdati, ayaṃ anupakhajja nisīdati nāma. Evaṃ akatvā pana attano pattaāsanasantike
ṭhatvā nisīdāvusoti vuttena nisīditabbaṃ. Sace na vadanti, nisīdāmi bhanteti
āpucchitvā nisīditabbaṃ. Āpucchitakālato paṭṭhāya nisīdāti vuttepi avuttepi
nisīdituṃ vaṭṭatiyeva. Na paṭibāhissāmīti ettha yo attano pattāsanaṃ atikkamitvā
navakānaṃ pāpuṇanaṭṭhāne nisīdati, ayaṃ nave bhikkhū āsanena paṭibāhati nāma.
Tasmiṃ hi tathā nisinne navā bhikkhū "amhākaṃ nisīdituṃ na detī"ti ujjhāyantā
tiṭṭhanti vā āsanaṃ vā pariyesantā āhiṇḍanti. Tasmā attano pattāsaneyeva
nisīditabbaṃ. Evaṃ na paṭibāhati nāma.
      Ābhisamācārikaṃpi dhammanti abhisamācārikavattapaṭipattimattaṃpi. Nātikālenāti
na atipāto pavisitabbaṃ, na atidivā paṭikkamitabbaṃ, bhikkhusaṃghena saddhiṃyeva
pavisitabbañca nikkhamitabbañca. Atipāto pavisitvā atidivā nikkhamantassa hi
cetiyaṅgaṇabodhiyaṅgaṇavattādīni parihāyanti. Kālasseva mukhaṃ dhovitvā makkaṭakasuttāni
chindantena ussāvabindunipātentena gāmaṃ pavisitvā yāguṃ pariyesitvā yāva
bhikkhākālā antogāmeyeva nānappakāraṃ tiracchānakathaṃ kathentena nisīditvā
bhattakiccaṃ katvā divā nikkhamma bhikkhunaṃ pāde dhovanavelāya vihāraṃ paccāgantabbaṃ
hoti. Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbanti "yo pana bhikkhu
nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā
kulesu cārittaṃ āpajjeyya, aññatra samayā pācittiyan"ti 2- imaṃ sikkhāpadaṃ
rakkhantena tassa vibhaṅge vuttaṃ purebhattañca pacchābhattañca cārittaṃ na
āpajjitabbanti. 3- Uddhato hoti capaloti uddhaccapakatiko ceva hoti,
cīvaramaṇḍanapattamaṇḍanasenāsanamaṇḍanā
@Footnote: 1 cha.Ma. vutte.  2 vi. mahāvi. 2/299/256 acelakavagga   3 cha.Ma. na āpajjitabbaṃ
Imassa vā pūtikāyassa kelāyanā paṇḍanāti evaṃ vuttena ca taruṇadārakacāpalyena 1-
samannāgato.
      Paññavatā bhavitabbanti cīvarakammādīsu iti kattabbesu upāyapaññāya
samannāgatena bhavitabbanti.
      Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pālivasena
ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme
dukatikamātikāhi saddhiṃ dhammahadayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana
kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati.
      Āruppāti ettāvatā aṭṭhapi samāpattiyo vuttā honti. Tā pana
sabbena sabbaṃ asakkontena sattasupi yogo karaṇīyo, chasupi .pe. Pañcasupi.
Sabbantimena paricchedena ekaṃ kasiṇaparikammakammaṭṭhānaṃ paguṇaṃ katvā ādāya
vicaritabbaṃ, ettakaṃ vinā na vaṭṭati. Uttarimanussadhammeti iminā sabbepi
lokuttaradhamme dasseti. Tasmā arahantena hutvā vihātabbaṃ, arahattaṃ
anabhisambhuṇantena anāgāmiphale sakadāgāmiphale sotāpattiphale vā patiṭṭhātabbaṃ.
Sabbantimena pariyāyena ekavipassanāsukhaṃ yāva arahattā paguṇaṃ katvā ādāya
vicaritabbaṃ. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ āyasmā sāriputto
neyyapuggalassa vasena ābhisamācārikavattato paṭṭhāya anupubbena arahattaṃ
pāpetvā niṭṭhāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     golissānisuttavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                         --------------
@Footnote: 1 cha.Ma. taruṇadārakāvacāpalyena



             The Pali Atthakatha in Roman Book 9 page 135-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3409              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3409              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3865              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4373              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]