ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       6. Paṭhamanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti nāvāvimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ
viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā "bhagavantaṃ
passissāma, dhammañca suṇissāmā"ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ
paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā
kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti.
Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati.
Atha te bhikkhū taṃ disvā "yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ
sakkā"ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā
avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū
disvā "ime ayyā udakena atthikā pipāsitā"ti ñatvā garucittīkāraṃ
upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā

--------------------------------------------------------------------------------------------- page41.

Parissāvetvā yāvadatthaṃ pānīyaṃ pivitvā hatthapāde sītale katvā tassā itthiyā pānīyadāne anumodanaṃ vatvā agamaṃsu. Sā taṃ puññaṃ hadaye ṭhapetvā antarantarā anussarantī aparabhāge kālaṃ katvā tāvatiṃsabhavena nibbatti, tassā puññānubhāvena kapparukkhopasobhitaṃ mahantaṃ vimānaṃ uppajji, taṃ vimānaṃ parikkhipitvā muttajālarajatavibhūsitā viya sikatāvakiṇṇapaṇḍarapulinataṭā maṇikkhandhanimmalasalilavāhinī saritā. Tassā ubhosu tīresu uyyānavimānadvāre ca mahatī pokkharaṇī pañcavaṇṇapadumasaṇḍamaṇḍitā saha suvaṇṇanāvāya nibbatti. Sā tattha dibbasampattiṃ anubhavantī nāvāya kīḷantī laḷantī vicarati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devadhītaraṃ nāvāya kīḷantiṃ disvā tāya katapuññakammaṃ pucchanto:- [43] "suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. 1- Kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. 1- [44] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [45] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti āha. @Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati

--------------------------------------------------------------------------------------------- page42.

Tato therena puṭṭhāya devatāya vissajjitākāraṃ dassetuṃ saṅgītikārehi:- [46] "sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalan"ti ayaṃ gāthā vuttā. [47] "ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ. [48] Yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. [49] Taṃ āpagā 1- anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. [50] Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tasseva 2- kammassa ayaṃ vipāko etādisaṃ puññakatā 3- labhanti. @Footnote: 1 Sī. tamāpagā 1 cha.Ma. tassīdha, evamuparipi 2 Sī. katapuññā

--------------------------------------------------------------------------------------------- page43.

1- Kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. 1- [51] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [52] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti ayaṃ devatāya vissajjitākāro. #[43] Tattha suvaṇṇacchadananti vicittabhittiviracanehi 2- rattasuvaṇṇamayehi ubhohi passehi paṭicchāditabbhantaratāya ceva nānāratanasamujjalitena kanakamayālaṅkārena uparichāditatāya 3- ca suvaṇṇacchadanaṃ. Nāvanti potaṃ. So hi orato pāraṃ pavati gacchatīti poto, satte netīti nāvāti ca vuccati. Nārīti tassā devadhītāya ālapanaṃ. Narati netīti naro, puriso. Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhatthena puri setīti "puriso"ti vuccati, evaṃ nayanaṭṭhena "naro"ti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva bhattubhūto. Narassa esāti nārī, ayañca samaññā manussitthīsu pavattā ruḷhivasena itarāsupi tathā vuccati. Ogāhasi pokkharaṇinti satipi rattuppala- nīluppalādike bahuvidhe ratanamaye jalajakusume pokkharasaṅkhātānaṃ dibbapadumānaṃ tattha yebhuyyena atthitāya "pokkharaṇī"ti laddhanāmaṃ dibbasaraṃ jalavihāraratiyā 4- @Footnote: 1 cha.Ma. ayaṃ gāthā na dissati 2 Ma. vicittavividhachadanehi @3 Sī. chāditekadesatāya 4 Sī.,i. jalavihārābhiratiyā

--------------------------------------------------------------------------------------------- page44.

Anupavisasi. Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ 1- padumarāgaratanamayapattasaṅghātaṃ kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ 2- kattukāmatāya tava hatthena bhañjasi. #[47] Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho. #[48] Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udaka- dānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti ca yathāvuttapuññakārinaṃ paccāmasati. #[49] Anupariyantīti anurūpavasena parikkhipanti. tassa vasanaṭṭhānaparikkhipanena sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā rukkhajāti. Uddālakāti vātaghātakā, ye "rājarukkhā"tipi vuccanti. #[50] Taṃ bhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadī- uyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ, tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti. Paṭhamanāvāvimānavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. marakatamayanāḷaṃ 2 Ma. kīḷāravindaṃ


             The Pali Atthakatha in Roman Book 30 page 40-44. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=870&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=870&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=119              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=129              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=129              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]