ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page28.

5. Dhotakamāṇavasuttaniddesavaṇṇanā [30] Pañcame dhotakasutte:- vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya. Niddese apubbaṃ natthi. [31] Itoti mama mukhato. Niddese ātappanti kilesatāpanaṃ. Ussāhanti asaṅkocaṃ. Ussoḷhinti daḷhavīriyaṃ. 1- Thāmanti asithilaṃ. Dhitinti dhāraṇaṃ. Vīriyaṃ karohīti parakkamaṃ karohi. Chandaṃ janehīti ruciṃ uppādehi. [32] Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno kathaṃkathāpamokkhaṃ yācanto "passāmahan"ti gāthamāha. Tattha passāmahaṃ devamanussaloketi passāmi ahaṃ devamanussaloke. Tantaṃ namassāmīti taṃ evarūpaṃ taṃ namassāmi. Pamuñcāti pamocehi. Niddese paccekasambuddhāti 2- tantaṃ ārammaṇaṃ pāṭiyekkaṃ catusaccaṃ sayameva buddhā paṭivedhappattāti paccekasambuddhā sīhasī hoti acchambhitaṭṭhena sīhānaṃ atisīho. Nāganāgoti nikkilesaṭṭhena, mahantaṭṭhena vā nāgānaṃ atināgo. Gaṇigaṇīti gaṇavantānaṃ atīva gaṇavā. Munimunīti ñāṇavantānaṃ atīva ñāṇavā. Rājarājāti uttamarājā. Muñca manti mocehi maṃ. Pamuñca manti nānāvidhena muñcehi maṃ. Mocehi manti sithilaṃ karohi maṃ. Pamocehi manti atīva sithilaṃ karohi maṃ. Uddhara manti maṃ saṃsārapaṅkā uddharitvā thale patiṭṭhāpehi. Samuddhara manti sammā uddharitvā thale patiṭṭhāpehi maṃ. Vuṭṭhāpehīti vicikicchāsallato apanetvā visuṃ karaṇavasena uṭṭhāpehi. [33] Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena dassento "nāhan"ti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi na sakkomi, na vāyamisāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi. @Footnote: 1 cha.Ma. balavavīriyaṃ 2 cha.Ma. paccekabuddhāti

--------------------------------------------------------------------------------------------- page29.

Niddese na īhāmīti payogaṃ na karomi. Na samīhāmīti atīva payogaṃ na karomi. Assaddhe puggaleti ratanattaye saddhāvirahite puggale. Acchandiketi maggaphalatthaṃ rucivirahite. Kusīteti samādhivirahite. Hīnavīriyeti nibbīriye. Appaṭipajjamāneti paṭipattiyā na paṭipajjamāne. [34] Evaṃ vutte attamano 1- dhotako bhagavantaṃ abhitthavamāno anusāsaniṃ yācanto "anusāsa brahme"ti gāthamāha. Tattha brahmeti seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha "anusāsa brahme"ti. Vivekadhammanti sabbasaṅkhāravivekaṃ nibbānadhammaṃ. Abyāpajjamānoti nānappakārakaṃ anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito. [35-7] Ito parā dve gāthā mettagūsutte 2- vuttanayā eva. Kevalaṃ hi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyampi pubbaḍḍhaṃ tattha vuttanayameva. Aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya dhotakamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Pañcamaṃ. --------------


             The Pali Atthakatha in Roman Book 46 page 28-29. http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=680&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=680&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=2020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=2244              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=2244              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]