ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [54]  Tena  kho  pana  samayena  sambahulā  bhikkhū sāketā sāvatthiṃ
addhānamaggapaṭipannā    honti   .   antarāmagge   corā   nikkhamitvā
te   bhikkhū   acchindiṃsu   .   athakho   te   bhikkhū   bhagavatā  paṭikkhittaṃ
aññātakaṃ    gahapatiṃ    vā    gahapatāniṃ    vā    cīvaraṃ   viññāpetunti
@Footnote: 1 Ma. Yu. gahessantīti .  2 Yu. itisaddo natthi.
Kukkuccāyantā   na   viññāpesuṃ  yathānaggā  va  sāvatthiṃ  gantvā  bhikkhū
abhivādenti  .  bhikkhū  evamāhaṃsu  sundarā  kho  ime  āvuso ājīvakā
ye  ime  bhikkhū  abhivādentīti . Te evamāhaṃsu na mayaṃ āvuso ājīvakā
bhikkhū   mayanti   .  bhikkhū  āyasmantaṃ  upāliṃ  etadavocuṃ  iṅgha  āvuso
upāli  ime  anuyuñjāhīti  .  athakho  1-  te bhikkhū āyasmatā upālinā
anuyuñjiyamānā etamatthaṃ ārocesuṃ 1-.
     {54.1}  Athakho  āyasmā  upāli  te  bhikkhū  anuyuñjitvā  bhikkhū
etadavoca  bhikkhū  ime  āvuso  detha tesaṃ 2- cīvarānīti. Ye te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhū   naggā   āgacchissanti   nanu   nāma  tiṇena  vā  paṭicchādetvā
āgantabbanti   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  [3]-  dhammiṃ  kathaṃ
katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   acchinnacīvarassa  vā
naṭṭhacīvarassa    vā   aññātakaṃ   gahapatiṃ   vā   gahapatāniṃ   vā   cīvaraṃ
viññāpetuṃ   yaṃ   āvāsaṃ   paṭhamaṃ  upagacchati  sace  tattha  hoti  saṅghassa
vihāracīvaraṃ   vā   uttarattharaṇaṃ  vā  bhummattharaṇaṃ  4-  vā  bhisicchavi  vā
taṃ  gahetvā  pārupituṃ  tañca  kho  5-  labhitvā  odahissāmīti  no  ce
hoti    saṅghassa    vihāracīvaraṃ    vā   uttarattharaṇaṃ   vā   bhummattharaṇaṃ
@Footnote: 1 Yu. ime pāṭhā natthi .  2 Ma. Yu. nesaṃ .  3 Po. bhikkhusaṅghaṃ sannipātāpetvā.
@4 Ma. bhūmattharaṇaṃ .  5 Ma. Yu. tañca khoti pāṭho natthi.
Vā  bhisicchavi  vā  tiṇena  vā  paṇṇena  vā  paṭicchādetvā  āgantabbaṃ
natveva   naggena   āgantabbaṃ  yo  āgaccheyya  āpatti  dukkaṭassa .
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {54.2}  yo  pana  bhikkhu  aññātakaṃ  gahapatiṃ vā gahapatāniṃ vā cīvaraṃ
viññāpeyya    aññatra    samayā   nissaggiyaṃ   pācittiyaṃ   .   tatthāyaṃ
samayo acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā ayaṃ tattha samayoti.



             The Pali Tipitaka in Roman Character Volume 2 page 36-38. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=54&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=54&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=54&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=54&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=54              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :