ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page66.

[37] |37.452| 9 Kā nāma tvaṃ visālakkhī ramme cittalatāvane samantā anupariyāsi nārīgaṇapurakkhitā |37.453| yadā devā tāvatiṃsā pavisanti imaṃ vanaṃ sayoggā sarathā sabbe citrā honti idhāgatā |37.454| tuyhañca idha pattāya uyyāne vicarantiyā kāyena dissati cittaṃ kena rūpaṃ tavedisaṃ devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti .) |37.455| yena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca taṃ suṇohi purindada |37.456| ahaṃ rājagahe ramme sunandā nāma upāsikā saddhāsīlena sampannā saṃvibhāgaratā sadā |37.457| acchādanañca bhattañca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā |37.458| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |37.459| uposathaṃ upavasiṃ sadā sīle susaṃvutā pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |37.460| pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato gotamassa yasassino

--------------------------------------------------------------------------------------------- page67.

|37.461| Tassā me ñātikulaṃ āsi sadā mālābhihārati tāhaṃ bhagavato thūpe sabbamevābhiropayiṃ |37.462| uposathevahaṃ gantvā mālāgandhavilepanaṃ thūpasmiṃ abhiropesiṃ pasannā sakehi pāṇihi |37.463| tena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca yañca mālābhiropayiṃ |37.464| yañca sīlavatī āsiṃ na taṃ tāva vipaccati āsā ca pana me devinda sakadāgāminī siyanti. Visālakkhivimānaṃ navamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 66-67. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=37&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=37&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=37&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=37&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=37              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4041              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4041              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :