ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                    Mahāvagge maggakathā
     [527]   Maggoti   kenatthena   maggo   .  sotāpattimaggakkhaṇe
dassanaṭṭhena   sammādiṭṭhi   micchādiṭṭhiyā   pahānāya  maggo  ceva  hetu
ca    sahajātānaṃ   dhammānaṃ   upatthambhanāya   maggo   ceva   hetu   ca
kilesānaṃ   pariyādānāya   maggo   ceva  hetu  ca  paṭivedhādivisodhanāya
maggo   ceva   hetu   ca   cittassa   adhiṭṭhānāya  maggo  ceva  hetu
ca   cittassa   vodānāya   maggo   ceva   hetu   ca   visesādhigamāya
maggo  ceva  hetu  ca  uttariṃ  3-  paṭivedhāya  maggo  ceva  hetu  ca
saccābhisamayāya   maggo   ceva  hetu  ca  nirodhe  patiṭṭhāpanāya  maggo
ceva    hetu   ca   abhiniropanaṭṭhena   sammāsaṅkappo   micchāsaṅkappassa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo   ceva   hetu   ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu
ca    paṭivedhādivisodhanāya    maggo    ceva    hetu    ca    cittassa
adhiṭṭhānāya   maggo   ceva   hetu   ca   cittassa   vodānāya  maggo
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. niṭṭhitā. 3 Ma. Yu. sabbattha uttari.
Ceva   hetu   ca   visesādhigamāya   maggo   ceva   hetu   ca  uttariṃ
paṭivedhāya   maggo  ceva  hetu  ca  saccābhisamayāya  maggo  ceva  hetu
ca   nirodhe   patiṭṭhāpanāya   maggo   ceva   hetu   ca  pariggahaṭṭhena
sammāvācā  micchāvācāya  pahānāya  maggo  ceva  hetu  ca  sahajātānaṃ
dhammānaṃ    upatthambhanāya    maggo    ceva    hetu    ca    kilesānaṃ
pariyādānāya   maggo   ceva   hetu   ca   paṭivedhādivisodhanāya  maggo
ceva hetu ca cittassa adhiṭṭhānāya maggo ceva hetu ca
     {527.1}  cittassa  vodānāya  maggo ceva hetu ca visesādhigamāya
maggo  ceva  hetu ca uttariṃ paṭivedhāya maggo ceva hetu ca saccābhisamayāya
maggo   ceva  hetu  ca  nirodhe  patiṭṭhāpanāya  maggo  ceva  hetu  ca
samuṭṭhānaṭṭhena      sammākammanto      micchākammantassa      pahānāya
maggo  ceva  hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya  maggo  ceva
hetu  ca  kilesānaṃ  pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya
maggo  ceva  hetu  ca  cittassa  adhiṭṭhānāya maggo ceva hetu ca cittassa
vodānāya  maggo  ceva  hetu  ca  visesādhigamāya  maggo  ceva hetu ca
uttaripaṭivedhāya   maggo   ceva  hetu  ca  saccābhisamayāya  maggo  ceva
hetu   ca  nirodhe  patiṭṭhāpanāya  maggo  ceva  hetu  ca  vodānaṭṭhena
sammāājīvo   micchāājīvassa  pahānāya  maggo  ceva  hetu  ca  .pe.
Paggahaṭṭhena   sammāvāyāmo   micchāvāyāmassa   pahānāya  maggo  ceva
Hetu   ca   .pe.   upaṭṭhānaṭṭhena   sammāsati   micchāsatiyā  pahānāya
maggo  ceva  hetu  ca  .pe.  avikkhepaṭṭhena sammāsamādhi micchāsamādhissa
pahānāya   maggo   ceva   hetu  ca  sahajātānaṃ  dhammānaṃ  upatthambhanāya
maggo  ceva  hetu  ca  kilesānaṃ  pariyādānāya  maggo  ceva  hetu  ca
paṭivedhādivisodhanāya   maggo   ceva   hetu   ca   cittassa  adhiṭṭhānāya
maggo   ceva   hetu   ca  cittassa  vodānāya  maggo  ceva  hetu  ca
visesādhigamāya   maggo   ceva  hetu  ca  uttaripaṭivedhāya  maggo  ceva
hetu  ca  saccābhisamayāya  maggo  ceva  hetu  ca  nirodhe  patiṭṭhāpanāya
maggo ceva hetu ca.



             The Pali Tipitaka in Roman Character Volume 31 page 419-421. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=527&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=527&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=527&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=527&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=527              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4723              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4723              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :