ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [556]    Jarāmaraṇaṃ    dukkhasaccaṃ    jāti   samudayasaccaṃ   ubhinnaṃpi
nissaraṇaṃ    nirodhasaccaṃ    nirodhappajānanā   maggasaccaṃ   jāti   dukkhasaccaṃ
bhavo    samudayasaccaṃ    ubhinnaṃpi   nissaraṇaṃ   nirodhasaccaṃ   nirodhappajānanā
maggasaccaṃ   bhavo   dukkhasaccaṃ   upādānaṃ   samudayasaccaṃ   ubhinnaṃpi  nissaraṇaṃ
nirodhasaccaṃ   nirodhappajānanā   maggasaccaṃ   upādānaṃ   dukkhasaccaṃ   taṇhā
samudayasaccaṃ     ubhinnaṃpi     nissaraṇaṃ     nirodhasaccaṃ     nirodhappajānanā
maggasaccaṃ   taṇhā   dukkhasaccaṃ   vedanā   samudayasaccaṃ   ubhinnaṃpi  nissaraṇaṃ
nirodhasaccaṃ    nirodhappajānanā   maggasaccaṃ   vedanā   dukkhasaccaṃ   phasso
samudayasaccaṃ   ubhinnaṃpi   nissaraṇaṃ   nirodhasaccaṃ   nirodhappajānanā  maggasaccaṃ
phasso   dukkhasaccaṃ   saḷāyatanaṃ  samudayasaccaṃ  ubhinnaṃpi   nissaraṇaṃ  nirodhasaccaṃ
Nirodhappajānanā      maggasaccaṃ     saḷāyatanaṃ     dukkhasaccaṃ     nāmarūpaṃ
samudayasaccaṃ     ubhinnaṃpi     nissaraṇaṃ     nirodhasaccaṃ     nirodhappajānanā
maggasaccaṃ     nāmarūpaṃ    dukkhasaccaṃ    viññāṇaṃ    samudayasaccaṃ    ubhinnaṃpi
nissaraṇaṃ      nirodhasaccaṃ     nirodhappajānanā     maggasaccaṃ     viññāṇaṃ
dukkhasaccaṃ    saṅkhārā    samudayasaccaṃ    ubhinnaṃpi    nissaraṇaṃ   nirodhasaccaṃ
nirodhappajānanā   maggasaccaṃ   saṅkhārā   dukkhasaccaṃ   avijjā  samudayasaccaṃ
ubhinnaṃpi      nissaraṇaṃ     nirodhasaccaṃ     nirodhappajānanā     maggasaccaṃ
jarāmaraṇaṃ  [1]-  dukkhasaccaṃ [2]- jāti siyā dukkhasaccaṃ 3- siyā samudayasaccaṃ
ubhinnaṃpi   nissaraṇaṃ   nirodhasaccaṃ  nirodhappajānanā  maggasaccaṃ  jāti  [4]-
dukkhasaccaṃ   [5]-   bhavo   siyā   dukkhasaccaṃ  siyā  samudayasaccaṃ  ubhinnaṃpi
nissaraṇaṃ    nirodhasaccaṃ   nirodhappajānanā   maggasaccaṃ   .pe.   saṅkhārā
dukkhasaccaṃ    avijjā    siyā   dukkhasaccaṃ   siyā   samudayasaccaṃ   ubhinnaṃpi
nissaraṇaṃ nirodhasaccaṃ nirodhappajānanā maggasaccanti.
                       Saccakathā.
                       Bhāṇavāraṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 461-462. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=556&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=556&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=556&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=556&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=556              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5160              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5160              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :