ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                          Dutiyaṃ kaṅkhārevatattherāpadānaṃ (542)
     [132] |132.34| Padumuttaro nāma jino    sabbadhammesu cakkhumā
                       ito satasahassamhi          kappe uppajji nāyako.
      |132.35| Sīhahanu brahmagiro           haṃsadundubhisāvano 1-
                       nāgavikkantagamano          candasūrādikappabho.
      |132.36| Mahāmati mahāvīro            mahājhāyī mahāgati 2-
                       mahākāruṇiko nātho        mahātamavidhaṃsano 3-.
@Footnote: 1 Sī. haṃsadundubhinissaro. Ma. sahaṃdundubhinissano. Yu. haṃsadundarabhinissavano.
@2 Ma. mahābalo. Yu. mahāhito. 3 Ma. mahātamapanūdano. Yu. mahātamavisūdano.

--------------------------------------------------------------------------------------------- page223.

|132.37| Sa kadāci tilokaggo veneyyaṃ vinayaṃ bahuṃ dhammaṃ deseti sambuddho sattacittavidū 1- muni. |132.38| Jhāyiṃ jhānarataṃ vīraṃ upasantaṃ anāvilaṃ vaṇṇayanto parisati toseti janataṃ jino. |132.39| Tadāhaṃ haṃsavatiyā brāhmaṇo vedapāragū dhammaṃ sutvāna mudito taṃ ṭhānaṃ abhipatthayiṃ. |132.40| Tadā jino viyākāsi saṅghamajjhe vināyako mudito hohi tvaṃ brahme lacchasetaṃ manorathaṃ. |132.41| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |132.42| Tassa dhammesu dāyādo oraso dhammanimmito revato nāma nāmena hessati satthu sāvako. |132.43| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |132.44| Pacchime ca bhave dāni jātohaṃ koliye pure khattiye kulasampanne iddhe phīte mahaddhane. |132.45| Yadā kapilavatthusmiṃ buddho dhammaṃ adesayi tadā pasanno sugate pabbajiṃ anagāriyaṃ. |132.46| Kaṅkhā me bahulā āsi kappākappe tahiṃ tahiṃ taṃ sabbaṃ vinayi buddho desetvā dhammamuttamaṃ. @Footnote: 1 Ma. Yu. sattāsayavidū.

--------------------------------------------------------------------------------------------- page224.

|132.47| Tatohaṃ tiṇṇasaṃsāro tadā 1- jhānasukhe rato viharāmi tadā buddho maṃ disvā etadabravi. |132.48| Yākāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā [2]- Jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā. |132.49| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha samutto saravegova kilese jhāpayiṃ mama. |132.50| Tato maṃ 3- jhānanirataṃ disvā lokantagū muni jhāyīnaṃ bhikkhūnaṃ aggo paññāpesi mahāmati. |132.51| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |132.52| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |132.53| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti. Kaṅkhārevatattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. sadā. 2 Ma. ye. 3 Ma. tato jhānarataṃ disvā buddho lokantagū muni.


             The Pali Tipitaka in Roman Character Volume 33 page 222-224. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=132&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=132&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=132&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=132&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=132              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6469              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6469              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :