ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page585.

Chaṭṭhaṃ mūgaphakkhacariyaṃ [26] |26.48| Punāparaṃ yadā homi kāsirājassa atrajo mūgaphakkhoti 1- nāmena temiyoti vadanti maṃ. |26.49| Soḷasitthīsahassānaṃ na vijjati pumo tadā ahorattānamaccayena nibbatto ahamekako. |26.50| Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ setacchattaṃ dhārayitvāna sayane posesi maṃ pitā. |26.51| Niddāyamāno sayanavare pabujjhitvānahaṃ tadā addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. |26.52| Saha diṭṭhissa 2- me chattaṃ tāso uppajji bheravo vinicchayaṃ samāpanno kadāhaṃ imaṃ muñcissaṃ. |26.53| Pubbasālohitā mayhaṃ devatā atthakāminī sā maṃ disvāna dukkhitaṃ tiṃsu ṭhānesu yojayi. |26.54| Mā paṇḍiccayaṃ vibhāvaya bālamato bhava sabbapāṇinaṃ sabbo tañjano ocināyatu evaṃ tava attho bhavissati. |26.55| Evaṃ vuttāyahaṃ tassā idaṃ vacanamabraviṃ karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi devate. |26.56| Atthakāmāsi me amma hitakāmāsi devate tassāhaṃ vacanaṃ sutvā sāgareva thalaṃ labhiṃ. @Footnote: 1 Ma. Yu. mūgapakkhoti. 2 Ma. diṭṭhassa.

--------------------------------------------------------------------------------------------- page586.

|26.57| Haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ mūgo ahosiṃ badhiro phakkho 1- gativivajjito. |26.58| Ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ tato me hatthe pāde ca jivhaṃ sotañca maddiya |26.59| anūnataṃ me passitvā kāḷakaṇṇīti nindisuṃ. Tato jānapadā sabbe senāpatipurohitā |26.60| sabbe ekamanā hutvā chaḍḍanaṃ anumodisuṃ. Sohaṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso |26.61| yassatthāya tapo ciṇṇo so me attho samijjhatha. Nhāpetvā anulimpetvā veṭhetvā rājaveṭhanaṃ |26.62| abhisiñcitvā chattena kāresuṃ puraṃ padakkhiṇaṃ. Sattāhaṃ dhārayitvāna uggate ravimaṇḍale |26.63| rathena maṃ nīharitvā sārathi vanamupāgami. Ekokāse rathaṃ katvā sajjassaṃ hatthamuñcito 2- |26.64| sārathi khaṇatī kāsuṃ nikkhātuṃ paṭhaviyā mamaṃ. Adhiṭṭhitamadhiṭṭhānaṃ tajjento vividhakāraṇā |26.65| na bhindiṃva tamadhiṭṭhānaṃ bodhiyāyeva kāraṇā. Mātā pitā na me dessā attā me na ca dessiyo |26.66| sabbaññutaṃ piyaṃ mayhaṃ tasmā va tamadhiṭṭhahiṃ. @Footnote: 1 Ma. Yu. pakkho. 2 Yu. hatthamuñcitaṃ.

--------------------------------------------------------------------------------------------- page587.

Ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ adhiṭṭhānena [1]- samo natthi esā me adhiṭṭhānapāramīti mūgaphakkhacariyaṃ chaṭṭhaṃ. Sattamaṃ kapilarājacariyaṃ [27] |27.67| Yadā ahaṃ kapi āsiṃ nadīkūle darīsaye pīḷito suṃsumārena 2- gamanaṃ na labhāmahaṃ. |27.68| Yamhokāse ahaṃ ṭhatvā orā paraṃ patāmahaṃ tatthacchi sattuvadhako kumbhilo luddhadassano. |27.69| So maṃ asaṃsi ehīti ahampemīti taṃ vadiṃ 3- tassa matthakamakkamma parakūle patiṭṭhahiṃ. |27.70| Na tassālikaṃ bhaṇitaṃ yathā vācaṃ akāsahaṃ saccena me samo natthi esā me saccapāramīti. Kapilarājacariyaṃ sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 585-587. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=234&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=234&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=234&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=234&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=234              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=5541              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :