[774] Pañca sikkhāpadāni pāṇātipātā veramaṇī sikkhāpadaṃ
adinnādānā veramaṇī sikkhāpadaṃ kāmesu micchācārā veramaṇī
sikkhāpadaṃ musāvādā veramaṇī sikkhāpadaṃ surāmerayamajjapamādaṭṭhānā
veramaṇī sikkhāpadaṃ . pañcannaṃ sikkhāpadānaṃ kati kusalā kati
akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
[775] Kusalāyeva siyā sukhāya vedanāya sampayuttā siyā
adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā
anupādinnupādāniyā asaṅkiliṭṭhasaṅkilesikā savitakkasavicārā
siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā
Nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya-
pahātabbahetukā ācayagāmino nevasekkhānāsekkhā parittā
parittārammaṇā majjhimā aniyatā na vattabbā maggārammaṇātipi
maggahetukātipi maggādhipatinotipi siyā uppannā siyā anuppannā
na vattabbā uppādinoti siyā atītā siyā anāgatā siyā
paccuppannā paccuppannārammaṇā siyā ajjhattā siyā bahiddhā
siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā.
[776] Na hetū sahetukā hetusampayuttā na vattabbā hetū
ceva sahetukā cāti sahetukā ceva na ca hetū na vattabbā hetū
ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū na
hetū sahetukā . sappaccayā saṅkhatā anidassanā appaṭighā
arūpā lokiyā kenaci viññeyyā kenaci na viññeyyā . no
āsavā sāsavā āsavavippayuttā na vattabbā āsavā ceva
sāsavā cāti sāsavā ceva no ca āsavā na vattabbā āsavā
ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi
āsavavippayuttasāsavā . no saññojanā .pe. no ganthā .pe.
No oghā .pe. no yogā .pe. No nīvaraṇā .pe. No parāmāsā
.pe. sārammaṇā no cittā cetasikā cittasampayuttā
cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino
cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno
Cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā anupādinnā .
Nupādānā .pe. no kilesā .pe. Na dassanena pahātabbā nabhāvanāya
pahātabbā nadassanenapahātabbahetukā na bhāvanāya pahātabbahetukā
savitakkā savicārā siyā sappītikā siyā appītikā siyā pītisahagatā
siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā
upekkhāsahagatā siyā na upekkhāsahagatā kāmāvacarā na rūpāvacarā
na arūpāvacarā pariyāpannā aniyyānikā aniyatā sauttarā araṇāti.
Pañhāpucchakaṃ.
Sikkhāpadavibhaṅgo samatto.
---------
The Pali Tipitaka in Roman Character Volume 35 page 396-398.
http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=774&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=774&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=774&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=774&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=774
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9742
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9742
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com