ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1352]   Yo   yato   kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  niranusayo  so
tato   bhavarāgānusayena  niranusayoti:  āmantā  .  yo  vā  pana  yato
bhavarāgānusayena  niranusayo  so  tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  niranusayoti:
puthujjano  dukkhāya  vedanāya so tato bhavarāgānusayena ca kāmarāgānusayena
ca   mānānusayena   ca   niranusayo   no   ca  so  tato  paṭighānusayena
ca    diṭṭhānusayena    ca    vicikicchānusayena    ca    niranusayo   sova
puggalo   kāmadhātuyā   dvīsu  vedanāsu  so  tato  bhavarāgānusayena  ca
paṭighānusayena   ca   niranusayo  no  ca  so  tato  kāmarāgānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  niranusayo
sova   puggalo  apariyāpanne  so  tato  bhavarāgānusayena  ca  niranusayo

--------------------------------------------------------------------------------------------- page557.

Kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo dve puggalā dukkhāya vedanāya te tato bhavarāgānusayena ca kāmarāgānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayā no ca te tato paṭighānusayena niranusayā teva puggalā kāmadhātuyā dvīsu vedanāsu te tato bhavarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayā no ca te tato kāmarāgānusayena ca mānānusayena ca niranusayā teva puggalā apariyāpanne te tato bhavarāgānusayena ca niranusayā kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayā anāgāmī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayena ca kāmarāgānusayena ca paṭighānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo no ca so tato mānānusayena niranusayo sova puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo arahā sabbattha bhavarāgānusayena ca niranusayo kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo. {1352.1} Yo yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena

--------------------------------------------------------------------------------------------- page558.

Nusayena ca niranusayo so tato avijjānusayena niranusayoti: anāgāmī dukkhāya vedanāya so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo no ca so tato avijjānusayena niranusayo sova puggalo apariyāpanne so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo avijjānusayena ca niranusayo arahā sabbattha kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayo avijjānusayena ca niranusayo . yo vā pana yato avijjānusayena niranusayo so tato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca niranusayoti: āmantā.


             The Pali Tipitaka in Roman Character Volume 38 page 556-558. http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1352&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=38&item=1352&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1352&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1352&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1352              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :