ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [587]    Adhammavādī   puggalo   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    puggalo    dhammavādī   sambahule   saññāpeti   nijjhāpeti
pekkheti  anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ
satthusāsanaṃ  imaṃ  gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ vūpasammati
adhammena   vūpasammati   sammukhāvinayapaṭirūpakena   .   adhammavādī   puggalo
dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti  anupekkheti  dasseti
anudasseti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ
rocehīti    evañce   taṃ   adhikaraṇaṃ   vūpasammati   adhammena   vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.1}   Adhammavādī   sambahulā  dhammavādiṃ  puggalaṃ  saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .

--------------------------------------------------------------------------------------------- page301.

Adhammavādī sambahulā dhammavādī sambahule saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī sambahulā dhammavādiṃ saṅghaṃ saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi 1- imaṃ rocehīti 2- evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. {587.2} Adhammavādī saṅgho dhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī saṅgho dhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī saṅgho dhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati @Footnote: 1 Ma. gaṇhatha. evamuparipi . 2 Ma. rocethāti. evamuparipi.

--------------------------------------------------------------------------------------------- page302.

Adhammena vūpasammati sammukhāvinayapaṭirūpakena. Kaṇhapakkhanavakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 300-302. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=587&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=587&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=587&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=587&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=587              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :