ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [587]    Adhammavādī   puggalo   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    puggalo    dhammavādī   sambahule   saññāpeti   nijjhāpeti
pekkheti  anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ
satthusāsanaṃ  imaṃ  gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ vūpasammati
adhammena   vūpasammati   sammukhāvinayapaṭirūpakena   .   adhammavādī   puggalo
dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti  anupekkheti  dasseti
anudasseti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ
rocehīti    evañce   taṃ   adhikaraṇaṃ   vūpasammati   adhammena   vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.1}   Adhammavādī   sambahulā  dhammavādiṃ  puggalaṃ  saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī   sambahulā   dhammavādī   sambahule   saññāpenti  nijjhāpenti
pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ   dhammo  ayaṃ
vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ   rocethāti   evañce
taṃ   adhikaraṇaṃ   vūpasammati   adhammena  vūpasammati  sammukhāvinayapaṭirūpakena .
Adhammavādī       sambahulā      dhammavādiṃ      saṅghaṃ      saññāpenti
nijjhāpenti   pekkhenti   anupekkhenti   dassenti   anudassenti   ayaṃ
dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhāhi   1-   imaṃ
rocehīti   2-   evañce   taṃ  adhikaraṇaṃ  vūpasammati  adhammena  vūpasammati
sammukhāvinayapaṭirūpakena.
     {587.2}   Adhammavādī   saṅgho   dhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce  taṃ
adhikaraṇaṃ    vūpasammati   adhammena   vūpasammati   sammukhāvinayapaṭirūpakena  .
Adhammavādī    saṅgho    dhammavādī    sambahule   saññāpeti   nijjhāpeti
pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo  ayaṃ  vinayo
idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ
vūpasammati      adhammena     vūpasammati     sammukhāvinayapaṭirūpakena    .
Adhammavādī   saṅgho   dhammavādiṃ   saṅghaṃ  saññāpeti  nijjhāpeti  pekkheti
anupekkheti  dasseti  anudasseti  ayaṃ  dhammo  ayaṃ  vinayo idaṃ satthusāsanaṃ
imaṃ    gaṇhāhi   imaṃ   rocehīti   evañce   taṃ   adhikaraṇaṃ   vūpasammati
@Footnote: 1 Ma. gaṇhatha. evamuparipi .  2 Ma. rocethāti. evamuparipi.
Adhammena vūpasammati sammukhāvinayapaṭirūpakena.
                  Kaṇhapakkhanavakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 300-302. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=587&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=587&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=587&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=587&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=587              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :