ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page301.

Tvaṃ ācariya attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmīti ettha ayamadhippāyo:- ācariyo vaṃsaṃ suggahitaṃ gaṇhanto, antevāsikena pakkhantapakkhantadisaṃ gacchanto, sabbakālaṃ ca vaṃsaggaṃ olokento 1- attānameva rakkhati nāma, na antevāsikaṃ antevāsikopi kāyampi ekato bhāgiyaṃ katvā vātūpatthambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdamāno attānaṃyeva rakkhati nāma, na ācariyaṃ. So tattha ñāyoti yaṃ medakathālikā āha, so tattha ñāyo, so upāyo, taṃ kāraṇanti attho. Satipaṭṭhānaṃ sevitabbanti catubbidhaṃ satipaṭṭhānaṃ sevitabbaṃ. Āsevanāyāti kammaṭṭhānasevanāya. Evaṃ kho bhikkhave attānaṃ rakkhanto paraṃ rakkhatīti yo bhikkhu kāmarāgādīni 2- pahāya rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ āsevanto bhāvento arahattaṃ pāpuṇāti, atha naṃ paro disvā "bhaddako vatāyaṃ bhikkhu sammāpaṭipanno"ti tasmiṃ cittaṃ pasādetvā saggaparāyano hoti, ayaṃ attānaṃ rakkhanto paraṃ rakkhati nāma. Khantiyāti adhivāsanakhantiyā. Avihiṃsāyāti sapubbabhāgāya karuṇāya. Mettacittatāyāti sapubbabhāgāya mettāya. Anudayatāyāti anuvaḍḍhiyā, sapubbabhāgāya muditāyāti attho. Paraṃ rakkhanto attānaṃ rakkhatīti ettha yo bhikkhu rattiṭṭhānadivāṭṭhānaṃ gato tīsu 3- brahmavihāresu tikacatukkajjhānāni nibbattetvā jhānaṃ pādakaṃ katvā saṅkhāre sammasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti, ayaṃ paraṃ rakkhanto attānaṃ rakkhati nāmāti veditabbo.


             The Pali Atthakatha in Roman Book 13 page 301. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6578&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=6578&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3973              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3816              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]