ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Ābhiseke 1- anabhisitto mando uttānaseyyako, sopi abhiseke āsaṃ na karoti.
Soḷasavassuddesiko pana paññāyamānamassupabhedo acalappatto nāma hoti, mahantaṃpi
rajjaṃ vicāretuṃ samattho, tasmā "acalappatto"ti āha. Tassa evaṃ hotīti kasmā
hoti? mahājātitāya.
      Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti asucīhi kāyakammādīhi
samannāgato. Saṅkassarasamācāroti saṅkāhi saritabbasamācāro, kiñcideva asāruppaṃ
disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ paresaṃ āsaṅkanīyasamācāro, attanāyeva
vā saṅkāya 2- saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu
sannipatitvā kiñcideva mantayante bhikkhū disvā 3- "ime ekato hutvā
mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī"ti evaṃ sāsaṅkasamācāro
hoti. Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo
samaṇapaṭiññoti assamaṇo hutvā 4- samaṇapaṭirūpakatāya "samaṇo ahan"ti evaṃpaṭiñño.
Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute
kusumbhakapaṭadhare 5- gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā
sayaṃpi tādisena ākārena tathā paṭipajjanato "ahaṃ brahmacārī"ti paṭiññaṃ dento
viya hoti, "ahaṃ bhikkhū"ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño
hotiyeva, tathā saṃghikalābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho.
Avassutoti sañjātarāgādīhi 6- tinto. Kasambujātoti sañjātarāgādikacavaro. Tassa na
evaṃ hotīti kasmā na hoti? lokuttaradhammaupanissayassa natthitāya. Tassa evaṃ
hotīti kasmā hoti? mahāsīlasmiṃ paripūrikāritāya.
@Footnote: 1 cha.Ma.,i. ābhiseko  2 cha.Ma.,i. saṅkāhi  3 ka. mantayante disvā
@4 cha.Ma.,i. hutvāva  5 cha.Ma.,i. sumbhakapattadhare  6 cha.Ma.,i. rāgādīhi



             The Pali Atthakatha in Roman Book 15 page 86. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1904              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=1904              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2761              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2761              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]