ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Anupadhāretvā vā vegena adiṭṭhaṃpi diṭṭhaṃ meti bhaṇati.
Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalattā
cīvaranti vattabbe cīranti ādiṃ bhaṇati. Yo pana sāmaṇerena
api bhante mayhaṃ upajjhāyaṃ passathāti vutto keliṃ kurumāno tava
upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatīti vā sigālasaddaṃ
sutvā kassāyaṃ bhante saddoti vutte mātuyā te yānena
gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddoti vā evaṃ
nevadavā naravā aññaṃ bhaṇati so āpattiṃ āpajjatiyeva. Aññā
pūraṇakathā nāma hoti eko gāme thokaṃ telaṃ labhitvā vihāraṃ
āgato sāmaṇeraṃ bhaṇati tvaṃ ajja kuhiṃ gato gāmo ekatelo
ahosīti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ajja gāme
pacchikāhi pūve hariṃsūti vā. Ayaṃ musāvādova hoti. Sesaṃ
uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ vacīkammaṃ akusalacittakaṃ tivedananti.
                  Musāvādasikkhāpadaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6016              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=6016              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]