ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page286.

Anupadhāretvā vā vegena adiṭṭhaṃpi diṭṭhaṃ meti bhaṇati. Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalattā cīvaranti vattabbe cīranti ādiṃ bhaṇati. Yo pana sāmaṇerena api bhante mayhaṃ upajjhāyaṃ passathāti vutto keliṃ kurumāno tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatīti vā sigālasaddaṃ sutvā kassāyaṃ bhante saddoti vutte mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddoti vā evaṃ nevadavā naravā aññaṃ bhaṇati so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati tvaṃ ajja kuhiṃ gato gāmo ekatelo ahosīti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ajja gāme pacchikāhi pūve hariṃsūti vā. Ayaṃ musāvādova hoti. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittakaṃ tivedananti. Musāvādasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=6016&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=2&A=6016&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]