ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

    Bhagavāpi "ayaṃ tena maggena gato corehi bādhito maṃ pariyesitvā
idāneva āgamissatī"ti ñatvā thokaṃ gantvā maggā okkamma aññatarasmiṃ
rukkhamūle nisīdi. Āyasmāpi kho nāgasamālo paccāgantvā satthārā gatamaggameva
gahetvā gacchanto tasmiṃ rukkhamūle bhagavantaṃ passitvā upasaṅkamitvā vanditvā
taṃ pavattiṃ sabbaṃ ārocesi. Tena vuttaṃ "atha kho āyasmā nāgasamālo
.pe. Saṅghāṭiñca vipphālesun"ti.
    Etamatthaṃ viditvāti etaṃ āyasmato nāgasamālassa attano vacanaṃ
anādiyitvā akhemantamaggagamanaṃ, attano ca khemantamaggagamanaṃ viditvā tadatthadīpanaṃ
imaṃ udānaṃ udānesi.
    Tattha saddhiṃ caranti saha caranto. Ekato vasanti idaṃ tasseva vevacanaṃ,
saha vasantoti attho. Misso aññajanena vedagūti veditabbaṭṭhena vedasaṅkhātena
catusaccaariyamaggañāṇena gatattā adhigatattā, vedassa vā sakalassa ñeyyassa
pāraṃ gatattā vedagū. Attano hitāhitaṃ na jānātīti añño, avidvā bāloti
attho. Tena aññena janena misso saha caraṇamattena misso. Vidvā pajahāti
pāpakanti tena vedagūbhāvena vidvā jānanto pāpakaṃ abhaddakaṃ attano
dukkhāvahaṃ pajahāti, pāpakaṃ vā akalyāṇapuggalaṃ pajāhāti. Yathā kiṃ? koñco
khīrapakova ninnaganti yathā koñcasakuṇo udakamissite khīre upanīte vinā toyaṃ
khīramattasseva pivanato khīrapako ninnaṭṭhānagamanena ninnagasaṅkhātaṃ udakaṃ pajahāti
vajjeti, evaṃ paṇḍito kira duppaññapuggalehi ṭhānanisajjādīsu sahabhūtopi
ācārena te pajahāti, na kadācipi sammisso hoti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 454. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10159              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=10159              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4280              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4588              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4588              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]