ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

    Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ
vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva attano ca pavivekaṃ viditvāti kehici
anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ
vijjantiyeva.
    Imaṃ udānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā
samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.
    Tatthāyaṃ saṅkhepattho:- etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa
cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? yadeko
ramatī vane yasmā buddhanāgo "ahaṃ kho pubbe ākiṇṇo vihāsin"ti purimaṃ
ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo
vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi
ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane
ekavihāraṃ ramati abhiramati. 1- Tasmāssa cittaṃ nāgena sameti tassa cittena
sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 268. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5997              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=5997              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2728              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]