ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasamanvagū 1- āsattaṃ
pāpuṇiṃsu, 2- kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.
      Evamettha bhagavā "isayo pubbakā"tiādīhi navahi gāthāhi porāṇānaṃ
brāhmaṇānaṃ vaṇṇaṃ bhāsitvā "yo nesaṃ paramo"ti gāthāya brahmasamaṃ, "tassa
vattamanusikkhantā"ti gāthāya devasamaṃ, "taṇḍulaṃ sayanan"tiādikāhi catūhi gāthāhi
mariyādaṃ, "tesaṃ āsi vipallāso"tiādīhi sattarasahi gāthāhi sambhinnamariyādaṃ,
tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ
niṭṭhāpesi. Brāhmaṇcaṇḍālo pana idha avuttoyeva. Kasmā? yasmā vipattiyā 3-
akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti,
vipattiyā sambhinnamariyādo. Ayampana doṇasutte 4- vuttappakāro brāhmaṇacaṇḍālo
brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? vipanne dhamme uppannattā. Tasmā
taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo
dullabho.  evaṃ ayaṃ  brāhmaṇānaṃ dhammo 5- vinaṭṭho. Tenevāha doṇo brāhmaṇo
"evaṃ sante mayaṃ bho gotama brāhmaṇacaṇḍālampi na pūremā"ti. Sesamettha
vutatanayameva.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                    brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. vasaṃ anvaguṃ  2 Sī. anvaguṃ pāpuṇiṃsu
@ 3 Sī. vipattiyāpi, ka. kiñci vipattiyā, Ma. yaṃ kiñci vipattiyā
@4 aṅ.pañcaka. 22/192/249 (syā)  5 Ma. brāhmaṇadhammo



             The Pali Atthakatha in Roman Book 29 page 139. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=3123              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=3123              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7906              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7906              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]