ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

"supaṭipanno bhagavato sāvakasaṃgho"tiādinā 1- tassa saṃghe ca saccābhisamayasaṅkhātena
mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā
buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya 2- orasaputtī.
     #[848] Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā
āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi.
Attānuvādabhayādīnaṃ apagatattā 3- akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ,
naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati.
"madhumādavan"tipi paṭhanti, ādavaṃ yāvadivaṃ 4- yāvadeva davatthaṃ madhuraṃ pivāmīti attho.
     #[856]  Puññakkhettāna'mākarāti sadevakassa lokassa puññakkhettabhūtānaṃ
ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṃghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yatthāti yasmiṃ
puññakkhette. Sesaṃ vuttanayameva.
      Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ
kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Rajjumālāvimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                        dvādasavatthupaṭimaṇḍitassa
               catutthassa mañjiṭṭhakavaggassa atthavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca itthivimānavaṇṇanā.
@Footnote: 1 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296, aṅ.navaka. 23/231/420 (syā)
@2 Ma. jātāya janitābhijātitāya  3 Sī.,i. dūrāpagatattā
@4 cha.Ma. yāvadavaṃ



             The Pali Atthakatha in Roman Book 30 page 249. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5242              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=5242              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1731              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]