ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page249.

"supaṭipanno bhagavato sāvakasaṃgho"tiādinā 1- tassa saṃghe ca saccābhisamayasaṅkhātena mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya 2- orasaputtī. #[848] Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi. Attānuvādabhayādīnaṃ apagatattā 3- akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ, naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati. "madhumādavan"tipi paṭhanti, ādavaṃ yāvadivaṃ 4- yāvadeva davatthaṃ madhuraṃ pivāmīti attho. #[856] Puññakkhettāna'mākarāti sadevakassa lokassa puññakkhettabhūtānaṃ ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṃghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yatthāti yasmiṃ puññakkhette. Sesaṃ vuttanayameva. Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Rajjumālāvimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ dvādasavatthupaṭimaṇḍitassa catutthassa mañjiṭṭhakavaggassa atthavaṇṇanā niṭṭhitā. Niṭṭhitā ca itthivimānavaṇṇanā. @Footnote: 1 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296, aṅ.navaka. 23/231/420 (syā) @2 Ma. jātāya janitābhijātitāya 3 Sī.,i. dūrāpagatattā @4 cha.Ma. yāvadavaṃ


             The Pali Atthakatha in Roman Book 30 page 249. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5242&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=5242&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1731              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]