ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Anupavisasi. Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ 1- padumarāgaratanamayapattasaṅghātaṃ
kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ 2- kattukāmatāya tava
hatthena bhañjasi.
    #[47]  Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca
kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.
    #[48]   Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udaka-
dānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ
dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti
ca yathāvuttapuññakārinaṃ paccāmasati.
    #[49]  Anupariyantīti anurūpavasena parikkhipanti.  tassa vasanaṭṭhānaparikkhipanena
sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā
rukkhajāti. Uddālakāti vātaghātakā, ye "rājarukkhā"tipi vuccanti.
    #[50]  Taṃ bhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadī-
uyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ,
tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti
bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.
                     Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. marakatamayanāḷaṃ  2 Ma. kīḷāravindaṃ



             The Pali Atthakatha in Roman Book 30 page 44. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=947              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=947              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=119              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=129              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=129              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]