ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

GhaRā. Liṅgavippallāsavasena hetaṃ vuttaṃ. Vibhattāti samacaturassaāyatavaṭṭasaṇṭhānādivasena
vibhattā. Bhāgaso mitāti bhāgena paricchinnā. Noti amhākaṃ. Idhāti imasmiṃ
petaloke. Api dibbesūti apīti nipātamattaṃ, devalokesūti attho.
    #[431] Karakanti dhammakarakaṃ 1-. Pūretvāti udakassa pūretvā.
Vārikiñjakkhapūritāti tattha tattha vārimatthake padumuppalādīnaṃ kesarabhārehi
sañchāditavasena 2- pūritā. Phalantīti pupphanti, paṇhikapariyantādīsu
vidālentīti attho.
    #[435-436] Āhiṇḍamānāti vicaramānā. Khañjāmāti khañjanavasena gacchāma.
Sakkhare kusakaṇṭaketi sakkharavati kusakaṇṭakavati ca bhūmibhāge, sakkhare kusakaṇṭake
ca akkamantāti attho. Yānanti rathavayhādikaṃ yaṅkiñci yānaṃ. Sipāṭikanti
ekapaṭalaupāhanaṃ.
    #[437-438] Rathena māgamunti makāro padasandhikaro, rathena āgamaṃsu. Ubhayanti
ubhayena dānena, yānadānena ceva bhattādicatupaccayadānena ca. Pānīyadānena hettha
bhesajjadānampi saṅgahitaṃ. Sesaṃ heṭṭhā vuttanayattā uttānamevāti.
     Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā
"yathā ime etarahi, evaṃ tvampi ito anantarātīte attabhāve peto hutvā
mahādukkhaṃ anubhavī"ti vatvā therena yācito suttapetavatthuṃ kathetvā sampattaparisāya
dhammaṃ desesi, taṃ sutvā mahājano sañjātasaṃvego dānasīlādipuññakammanirato
ahosīti.
                  Sānuvāsittherapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. karaṇanti dhamakaraṇaṃ       2 Ma. kesarabhāgehi sañchannavasena



             The Pali Atthakatha in Roman Book 31 page 196. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=4339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4206              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]