ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

           Pañca kappasatānāhaṃ         ekarattiṃ anussariṃ.
    [166]  Cattāro satipaṭṭhāne       satta aṭṭha ca bhāvayaṃ
           pañca kappasatānāhaṃ         ekarattiṃ anussarin"ti
gāthādvayaṃ abhāsi.
      Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sati
vepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā
ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānaviriyassa
ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnaṃ hettha balaggahaṇena gahaṇaṃ satipi
satiādīnaṃ balabhāve, yathā "gobalibaddhā puññañāṇasambhārā"ti. 1- Pañca kappasatānāhaṃ,
ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viyāsaddo hi idha luttaniddiṭṭho,
etena pubbenivāsānussatiñāṇe 2- attano ñāṇavasībhāvaṃ dīpeti.
      Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsa-
ñāṇañca siddhaṃ, taṃ dassetuṃ "cattāro"tiādinā dutiyaṃ gāthamāha. Tattha cattāro
satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake
satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni.
Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā  bhāvanāpāripūriṃ gatāeva
honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati "catūsu satipaṭṭhānesu
supatiṭṭhitacittā 3- satta sambojjhaṅge yathābhūtaṃ bhāvetvā"tiādīhi 4-
sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ
gacchante itare agacchantā nāma natthīti. 5- Bhāvayanti bhāvanāhetu. Sesaṃ
vuttanayameva. 6-
                    Sobhitattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. ñāṇasambhārāti ca   2 Sī....ñāṇena   3 Ma. patiṭṭhitacitto   4 dī.pāṭi.
@11/143/86 sampasādanīyasutta  5 Ma. anāgacchantā na atthi  6 Sī.,i. uttānameva



             The Pali Atthakatha in Roman Book 32 page 448. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10015              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=10015              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=280              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5985              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]