ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page555.

Tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ nāma dātabbanti adhippāyo. Athavā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayāeva paccanubhavitabbaṃ, na mayāti attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccarita- hetūnaṃ kilesānaṃ samucchinnattā. Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā na hoti, tatoeva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā anavaṭṭhitattāeva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti attho. "sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā"ti evaṃ mā cintayīti dassento "paccatī"ti gāthamāha. Tassattho:- munino pabbajitassa bhattaṃ nāma kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate 1-, na ca tuyhaṃeva gehe. Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi, "yathāpi bhamaro pupphan"tiādinā 2- satthārā vuttanayena piṇḍāya caritvā yāpessāmīti dasseti. Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 i. paccateva 2 khu.dhamMa. 25/49/25 maccharikosiyaseṭṭhivatthu


             The Pali Atthakatha in Roman Book 32 page 555. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12426&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12426&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6128              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6246              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6246              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]