ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agacchahaṃ.
           Ekanavute ito kappe      yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         pūjitvā arahaddhajaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo
attano paṭipattiṃ pavedento:-
       1- "ahaṃ kho veḷugumbasmiṃ        bhutvāna madhupāyasaṃ
           padakkhiṇaṃ sammasanto         khandhānaṃ udayabbayaṃ
           sānuṃ paṭigamissāmi         vivekamanubrūhayan"ti
gāthaṃ abhāsi. 1-
      [23] Tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ. Bhutvāna
madhupāyasanti madhupasittapāyāsaṃ 2- bhuñjitvā. Padakkhiṇanti padakkhiṇaggāhena,
satthu ovādassa sammā sampaṭicchanenāti attho. Sammasanto khandhānaṃ
udayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni 3-
katakicco, phalasamāpattiṃ  pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo.
Sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi.
Vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa
vā paribrūhanahetu gamissāmīti. Evaṃ pana vatvā thero tattheva gato. Ayameva
ca imassa therassa aññābyākaraṇagāthā ahosi.
                    Gosālattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma."ahaṃ kho veḷugumbasmin"ti gāthaṃ abhāsi
@2 Ma. madhusittapāyāsaṃ           3 Ma. idhāpi



             The Pali Atthakatha in Roman Book 32 page 121. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2736              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=2736              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5117              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5406              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]