ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

      Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi
avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti,
so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu
dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā.
Pajānaṃ upadhinti "idha yaṃ dukkhaṃ sambhotī"ti pajānanto yoniso manasikaronto
kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? māhaṃ puna bhinnasiro sayissanti
yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā
kaṭasivaḍḍhako hutvā bhinnasiro 1- ahaṃ mā sayissanti. Evaṃ vadantoeva 2- thero
vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "himavantassāvidūre           udabbalo 4- nāma pabbato
           tatthaddasaṃ paṃsukūlaṃ            dumaggamhi vilambitaṃ.
           Tīṇi kiṅkaṇipupphāni           ocinitvānahaṃ tadā
           haṭṭho haṭṭhena cittena       paṃsukūlamapūjayiṃ.
           Tena kammena sukatena        cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ         tāvatiṃsamagacchahaṃ.
           Ekanavutito kappe          yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi          pūjitvā arahaddhajaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
               Mahākālattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. bhinnasarīro  2 Sī. imaṃ vadanto  3 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna
@  (syā)       4 Sī. urugaṇo, cha.Ma. udaṅgaṇo



             The Pali Atthakatha in Roman Book 32 page 419. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=9349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5936              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]