ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page297.

4 Kulāvakavaggavaṇṇanā ---------- 1 kulāvakajātakaṃ kulāvakāti idaṃ satthā jetavane viharanto aparissāvetvā pānīyaṃ pītaṃ bhikkhuṃ ārabbha kathesi. Sāvatthito kira dve sahāyakā daharā bhikkhū janapadaṃ gantvā ekasmiṃ phāsukaṭṭhāne yathājjhāsayaṃ vasitvā sammāsambuddhaṃ passissāmāti puna tato nikkhamitvā jetavanābhimukhā pāyiṃsu. Ekassa hi parissāvanaṃ atthi ekassa natthi. Dvepi ekato pānīyaṃ parissāvetvā pivanti. Te ekadivasaṃ vivādaṃ akaṃsu. Parissāvanasāmiko itarassa parissāvanaṃ adatvā sayameva pānīyaṃ parissāvetvā pivi. Itaro pana parissāvanaṃ alabhitvā pipāsaṃ sandhāretuṃ asakkonto aparissāvitaṃ pānīyaṃ pivi. Te ubhopi anupubbena jetavanaṃ āgantvā satthāraṃ vanditvā nisīdiṃsu. Satthā sammodanīyaṃ kathaṃ kathetvā kuto āgatatthāti pucchi. Bhante mayaṃ kosalajanapade ekasmiṃ gāmake vasitvā tato nikkhamitvā tumhākaṃ dassanatthāya āgatāti. Kacci pana vo samaggā āgatatthāti. Aparissāvanako āha ayaṃ bhante antarāmagge mayā saddhiṃ

--------------------------------------------------------------------------------------------- page298.

Vivādaṃ katvā parissāvanaṃ nādāsīti. Itaro āha ayaṃ bhante aparissāvetvāva jānaṃ sappāṇakaṃ udakaṃ pivīti. Saccaṃ kira tvaṃ bhikkhu jānaṃ sappāṇakaṃ udakaṃ pivīti. Āma bhante aparissāvitaṃ udakaṃ pivinti. Satthā bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārentā yuddhaparājitā samuddapiṭṭhena palāyantā issariyaṃ nissāya pāṇavadhaṃ na karissāmāti tāva mhantaṃ yasaṃ pariccajitvā supaṇṇapotakānaṃ jīvitadānaṃ datvā rathaṃ nivattayiṃsūti vatvā atītaṃ āhari. Atīte magadharaṭṭhe rājagahe eko magadharājā rajjaṃ kāresi. Tadā bodhisatto yathā etarahi sakko purime attabhāve magadharaṭṭhe macalagāmake nibbatti evaṃ tasmiṃyeva macalagāmake mahākulassa putto hutvā nibbatti. Nāmagahaṇadivase cassa maghakumāroti nāmaṃ akaṃsu. So vayappatto maghamāṇavoti paññāyittha. Athassa mātāpitaro samānajātiyakulato dārikaṃ ānayiṃsu. So puttadhītāhi vaḍḍhamāno dānapati ahosi pañca sīlāni rakkhati. Tasmiñca gāmake tiṃseva kulāni honti. Te ca tiṃsakulamanussā ekadivasaṃ gāmamajjhe ṭhatvā gāmakammaṃ karonti. Bodhisatto ṭhitaṭṭhāne pādehi paṃsuṃ viyūhitvā taṃ padesaṃ rammaṇīyaṃ katvā aṭṭhāsi. Athañño eko āgantvā tasmiṃ ṭhāne ṭhito. Bodhisatto aparaṃ ṭhānaṃ rammaṇīyaṃ katvā aṭṭhāsi. Tatthāpi añño ṭhito. Bodhisatto aparampi aparampīti sabbesaṃpi ṭhitaṭṭhānaṃ rammaṇīyaṃ katvā aparena samayena tasmiṃ ṭhāne maṇḍapaṃ kāresi

--------------------------------------------------------------------------------------------- page299.

Maṇḍapampi apanetvā sālaṃ kāresi tattha phalakāsanāni santharitvā pānīyacāṭiṃ ṭhapesi. Aparena samayena tepi tettiṃsa janā bodhisattena samānacchandā ahesuṃ. Te bodhisatto pañcasu sīlesu patiṭṭhāpetvā tato paṭṭhāya tehi saddhiṃ puññāni karonto vicarati. Tepi teneva saddhiṃ puññāni karontā kālasseva vuṭṭhāya vāsipharasumusalahatthā cātummahāpathādīsu musalena pāsāṇe ubbattetvā pavattenti yānānaṃ akkhapaṭighātarukkhe haranti visamasamaṃ karonti setuṃ attharanti pokkharaṇiyo khaṇanti sālaṃ karonti dānāni denti sīlāni rakkhanti. Evaṃ yebhuyyena sakalagāmavāsino bodhisattassa ovāde ṭhatvā sīlāni rakkhiṃsu. Atha nesaṃ gāmabhojako cintesi ahaṃ pubbe etesu suraṃ pivantesu pāṇātipātādīni karontesu cāṭikahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi idāni pana magho māṇavo sīlaṃ rakkhāpeti tesaṃ pāṇātipātādīni kātuṃ na deti idāni pana no pañca sīlāni rakkhāpessatīti kuddho rājānaṃ upasaṅkamitvā deva bahū corā gāmaghātādīni karontā vicarantīti āha. Rājā tassa vacanaṃ sutvā gaccha te ānehīti āha. So gantvā sabbepi te bandhitvā ānetvā ime ānītā deva corāti rañño ārocesi. Atha rājā tesaṃ kammaṃ asodhetvāva hatthinā ne maddāpethāti āha. Tato sabbepi te rājaṅgaṇe nipajjāpetvā hatthiṃ ānayiṃsu. Bodhisatto tesaṃ ovādaṃ adāsi tumhe sīlāni āvajjetha pesuññakārake ca raññe ca

--------------------------------------------------------------------------------------------- page300.

Hatthimhi ca attano sarīre ca ekasadisameva mettaṃ bhāvethāti. Te tathā kariṃsu. Atha nesaṃ maddanatthāya hatthiṃ upanesuṃ. So upanīyamānopi na upagañchi mahāviravaṃ viravitvā palāyati. Atha aññaṃ aññaṃ hatthiṃ ānayiṃsu. Tepi tatheva palāyiṃsu. Rājā etesaṃ hatthe kiñci osadhaṃ bhavissati vicinathāti āha. Vicinantā adisvā natthi devāti āhaṃsu. Tenahi kiñci mantaṃ parivattessanti pucchatha ne atthi vo parivattanamantoti. Rājapurisā pucchiṃsu. Bodhisatto atthīti āha. Rājapurisā atthi kira devāti ārocayiṃsu. Rājā sabbepi te pakkosāpetvā tumhākaṃ jānanamantaṃ kathethāti āha. Bodhisatto avoca deva añño amhākaṃ manto nāma natthi amhe pana tettiṃsamattā janā pāṇaṃ na hanāma adinnaṃ nādiyāma micchācāraṃ na carāma musāvādaṃ na bhaṇāma majjaṃ na pivāma mettaṃ bhāvema dānaṃ dema maggaṃ samaṃ karoma pokkharaṇiyo khaṇāma sālaṃ karoma ayaṃ amhākaṃ manto ca parittañca vaḍḍhi cāti. Rājā tesaṃ pasanno pesuññaṃ kārakassa sabbaṃ gehavibhavaṃ tañca tesaññeva dāsaṃ katvā adāsi hatthiñca gāmañca tesaññeva adāsi. Te tato paṭṭhāya yathāruciyā puññāni karontā cātummahāpathe mahantaṃ sālaṃ kāressāmāti vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu. Tena ca samayena bodhisattassa gehe sudhammā sucittā

--------------------------------------------------------------------------------------------- page301.

Sunandā sujātāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṃ ekato hutvā bhātika imāya sālāya maṃ jeṭṭhakaṃ karohīti vatvā lañcaṃ adāsi. So sādhūti sampaṭicchitvā paṭhamameva kaṇṇikarukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhāpetvā vatthena paliveṭhetvā ṭhapesi. Atha sālaṃ niṭṭhāpetvā kaṇṇikāropanakāle aho ayyā ekaṃ na sarimhāti āha. Kinnāma bhoti. Kaṇṇikaṃ laddhuṃ vaṭṭatīti. Hotu āharissāmāti. Idāni chinnarukkhena kātuṃ na sakkā pubbeyeva chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikaṃ laddhuṃ vaṭṭatīti. Idāni kiṃ kātabbanti. Sace kassaci gehe niṭṭhāpetvā ṭhapitavikkāyikakaṇṇikā atthi sā pariyesitabbāti. Te pariyesantā sudhammāya gehe disvā mūlena na labhiṃsu sace maṃ sālāyaṃ pattikaṃ karotha dassāmīti vutte pana mayaṃ mātugāmānaṃ pattiṃ nādamhāti āhaṃsu. Atha ne vaḍḍhakī āha ayyā tumhe kiṃ kathetha ṭhapetvā brahmalokaṃ aññaṃ mātugāmavirahitaṭṭhānaṃ nāma natthi gaṇhatha kaṇṇikaṃ evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatīti. Te sādhūti kaṇṇikaṃ gahetvā sālaṃ niṭṭhāpetvā āsanaphalakāni santharitvā pānīyacāṭiyo ṭhapetvā yāgubhattādīni nibaddhaṃ paṭṭhapesuṃ sālaṃ pākārena parikkhipitvā dvāraṃ yojetvā antopākāre vālukaṃ ākiritvā bahipākāre tālapantiyo ropesuṃ. Sucittāpi tasmiṃ ṭhāne uyyānaṃ kāresi. Pupphūpago phalūpago rukkho asuko nāma tasmiṃ natthīti nāhosi.

--------------------------------------------------------------------------------------------- page302.

Sunandāpi tasmiṃyeva ṭhāne pokkharaṇiṃ kāresi pañcavaṇṇehi padumehi sañchannaṃ rammaṇīyaṃ. Sujātā kiñci na akāsi. Bodhisatto mātuupaṭṭhānaṃ pituupaṭṭhānaṃ kule jeṭṭhāpacāyikammaṃ saccavācaṃ apharusavācaṃ apisuṇavācaṃ maccheravinayanti imāni satta vattapadāni pūretvā mātāpetibharaṃ jantuṃ kule jeṭṭhāpacāyinaṃ saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ taṃ ve devā tāvatiṃsā āhu sappuriso itīti. Evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane sakko devarājā hutvā nibbatti. Tepissa sahāyā tattheva nibbattiṃsu. Tasmiṃ kāle tāvatiṃsabhavane asurā paṭivasanti. Sakko devarājā kiṃ no sādhāraṇarajjenāti asure dībbapānaṃ pāyetvā matte samāne pādesu gāhāpetvā sinerupāde khipāpesi. Te asurabhavanameva pāpuṇiṃsu. Asurabhavanaṃ nāma sinerussa heṭṭhimatale tāvatiṃsadeva- lokappamāṇameva. Tattha devānaṃ pāricchattako viya cittapātali nāma kappaṭṭhiyarukkho ahosi. Te cittapātaliyā pupphitāya jānanti nāyaṃ amhākaṃ devaloko devalokasmiṃ hi pāricchattako pupphatīti. Atha te jarasakko amhe matte katvā mahāsamuddapiṭṭhe khipitvā amhākaṃ devanagaraṃ gaṇhi te mayaṃ tena saddhiṃ yujjhitvā amhākaṃ devanagarameva gaṇhissāmāti kapillikā viya thambhaṃ sineruṃ anusañcaramānā uṭṭhahiṃsu. Sakko asurā kira uṭṭhitāti sutvā

--------------------------------------------------------------------------------------------- page303.

Samuddapiṭṭheyeva abbhuggantvā yujjhamāno tehi parājito diyaḍḍhayojanasatikena vejayantarathena dakkhiṇasamuddassa matthakena palāyituṃ āraddho. Athassa ratho samuddapiṭṭhe vegena gacchanto simbalivanaṃ pakkhanto tassa gamanamagge simbalivanaṃ naḷavanaṃ viya bhinditvā chinditvā samuddapiṭṭhe patati. Supaṇṇapotakā samuddapiṭṭhe paripatantā mahāviravaṃ viraviṃsu. Sakko mātaliṃ pucchi samma mātali kiṃsaddo nāmesa atikāruññaravo vattatīti. Deva tumhākaṃ rathavegena vicuṇṇite simbalivane patante supaṇṇapotakā maraṇabhayatajjitā ekaviravaṃ viravantīti. Mahāsatto samma mātali mā amhe nissāya ete kilamantu na mayaṃ issariyaṃ nissāya pāṇavadhakammaṃ karoma tesaṃ pana atthāya mayaṃ jīvitaṃ pariccajitvā asurānaṃ dassāma nivattayetaṃ rathanti vatvā imaṃ gāthamāha kulāvakā mātali simbalismiṃ īsāmukhena parivajjayassu kāmaṃ cajāma asuresu pāṇaṃ māyime dijā vikulāvā ahesunti. Tattha kulāvakāti supaṇṇapotakāva. Mātalīti sārathiṃ āmantesi. Simbalisminti passa ete simbalirukkhe olambantā ṭhitāti dasseti. Īsāmukhena parivajjayassūti ete etassa rathassa īsāmukhena yathā na haññanti evante parivajjayassu. Kāmaṃ cajāma asuresu pāṇanti yadi amhesu asurānaṃ pāṇaṃ cajantesu

--------------------------------------------------------------------------------------------- page304.

Etesaṃ sotthi hoti kāmaṃ cajāma ekaṃseneva mayaṃ asuresu amhākaṃ pāṇaṃ cajāma. Māyime dijā vikulāvā ahesunti ime pana dijā ime pana garuḷapotakā viddhastavicuṇṇitakulāvakatāya vikulāvā mā ahesuṃ mā amhākaṃ dukkhaṃ etesaṃ upari khipa nivattaya rathanti. Mātalisaṅgāhako tassa vacanaṃ sutvā rathaṃ nivattetvā aññena maggena devalokābhimukhaṃ akāsi. Asurā pana taṃ nivattamānameva disvā addhā aññehipi cakkavāḷehi sakkā āgacchanti balaṃ labhitvā ratho nivatto bhavissatīti maraṇabhayabhītā palāyitvā asurabhavanameva pavisiṃsu. Sakkopi devanagaraṃ pavisitvā dvīsu devalokesu devagaṇena parivuto nagaramajjhe aṭṭhāsi. Tasmiṃ khaṇe paṭhaviṃ bhinditvā yojanasahassubbedho vejayantapāsādo uṭṭhahi. Vijayante uṭṭhitattā vejayantotveva nāmaṃ akaṃsu. Atha sakko puna asurānaṃ anāgamanatthāya pana pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Yaṃ sandhāyavuttaṃ antarā dvinnaṃ ayujjhapurānaṃ pañcavidhā ṭhapitā abhirakkhā urago karoti payassa ca hārī madanayuttā caturo ca mahantāti. Dve nagarānipi yuddheneva gahetuṃ asakkuṇeyyatāya ayuddhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavantā honti atha devehi palāyitvā devanagaraṃ pavisitvā

--------------------------------------------------------------------------------------------- page305.

Dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavantā honti atha asurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena rakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā. Te uragā udake balavantā honti tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karotisaddena supaṇṇā gahitā. Tesaṃ kira karoti nāma pānabhojanaṃ tena nāmaṃ labhiṃsu dutiyālinde tesaṃ ārakkhā. Payassa hārisaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yuddhasoṇḍā catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitā āvilacittā devapuraṃ upayanti pañcavidhesu yuddhesu yaṃ girino paṭhamaṃ paribhaṇḍaṃ taṃ uragā paṭibāhiya tiṭṭhanti. Evaṃ sesesu sesā. Imesu pana pañcasu ṭhānesu ārakkhaṃ ṭhapetvā sakke devānaminde dibbasampattiṃ anubhavamāne sudhammā cavitvā tasseva pādaparicārikā hutvā nibbatti. Kaṇṇikāya dinnanissandena cassā pañcayojanasatikā sudhammā nāma devasabhā udapādi yattha

--------------------------------------------------------------------------------------------- page306.

Dibbasetacchattassa heṭṭhā yojanappamāṇe kāñcanapallaṅke nisinno sakko devānamindo devamanussānaṃ kattabbakiccāni karoti. Sucittāpi cavitvā tasseva pādaparicārikā hutvā nibbatti. Uyyānassa karaṇanissandena cassā cittalatāvanaṃ nāma uyyānaṃ udapādi. Sunandāpi cavitvā tasseva pādaparicārikā hutvā nibbatti. Pokkhaṇīnissandena cassā nandā nāma pokkharaṇī udapādi. Sujātā pana kusalakammassa akatattā ekasmiṃ araññe kandarāya bakasakuṇikā hutvā nibbatti. Sakko sujātā na paññāyati kahaṃ nu kho nibbattāti āvajjento taṃ disvā tattha gantvā taṃ ādāya devalokaṃ gantvā tassā rammaṇīyaṃ devanagaraṃ sudhammādevasabhaṃ cittalatāvanaṃ nandapokkharaṇiñca dassetvā etā kusalaṃ katvā mayhaṃ pādaparicārikā hutvā nibbattā tvaṃ pana kusalaṃ akatvā tiracchānayoniyaṃ nibbattā ito paṭṭhāya sīlaṃ rakkhāhīti taṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā tattheva netvā vissajjesi. Sāpi tato paṭṭhāya sīlaṃ rakkhati. Sakko katipāhaccayena sakkā nu kho sīlaṃ rakkhitunti gantvā maccharūpena uttāno hutvā purato nipajji. Sā matamacchakoti saññāya sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Atha naṃ jīvati maññeti vissajjeti. Sakko sādhu sādhu sakkhissasi sīlaṃ rakkhitunti devalokaṃ agamāsi. Sā tato cutā bārāṇasiyaṃ kumbhakāragehe nibbatti.

--------------------------------------------------------------------------------------------- page307.

Sakko kahaṃ nu kho nibbattāti tattha nibbattabhāvaṃ ñatvā suvaṇṇaelāḷukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā elāḷukāni gaṇhathāti ugghosesi. Manussā āgantvā dehi tātāti āhaṃsu. Ahaṃ sīlarakkhakānaṃ dammi tumhe sīlaṃ rakkhathāti. Mayaṃ sīlaṃ nāma na jānāma mūlena dehīti. Na mayhaṃ mūlena attho sīlarakkhakānaññevāhaṃ dammīti. Manussā koci ayaṃ nu elāḷukoti pakkamiṃsu. Sujātā taṃ pavattiṃ sutvā mayhaṃ ānītaṃ bhavissatīti gantvā dehi tātāti āha. Sīlaṃ rakkhasi ammāti. Āma sīlaṃ rakkhāmīti. Idaṃ mayā tuyhameva atthāya ābhatanti saddhiṃ yānakena gehadvāre ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā tato cutā vepacittiasurindassa dhītā hutvā nibbatti sīlānisaṃsena abhirūpā ahosi. So tassā vayappattakāle mayhaṃ dhītā attano rucitaṃ sāmikaṃ gaṇhatūti asure sannipātesi. Sakko kahaṃ nu kho sā nibbattāti olokento tattha nibbattabhāvaṃ ñatvā sujātā cittarucitasāmikaṃ gaṇhantī maṃ gaṇhissatīti asuravaṇṇaṃ māpetvā tattha agamāsi. Sujātaṃ alaṅkaritvā sannipātaṭṭhānaṃ ānetvā cittarucitaṃ sāmikaṃ gaṇhāti āhaṃsu. Sā olokentī sakkaṃ disvā pubbasinehavasena ayaṃ me sāmikoti aggahesi. So taṃ devanagaraṃ ānetvā aḍḍhateyyānaṃ nāṭakakoṭīnaṃ jeṭṭhakaṃ katvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu pubbe paṇḍitā

--------------------------------------------------------------------------------------------- page308.

Devarajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipātaṃ na kariṃsu tvaṃ nāma evarūpe niyyānikasāsane pabbajitvā aparissāvitaṃ sappāṇakaṃ udakaṃ pivissasīti taṃ bhikkhuṃ garahitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātalisaṅgāhako ānando ahosi sakko pana ahamevāti. Kulāvakajātakaṃ paṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 35 page 297-308. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6122&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6122&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=208              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]