ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page310.

Rudaṃ manuññaṃ rucirā ca piṭṭhi veḷuriyavaṇṇūpaṭibhā ca gīvā byāmamattāni ca pekkhuṇāni naccena te dhītaraṃ no dadāmīti. Tattha rudaṃ manuññanti takārassa dakāro kato. Ruttaṃ manāpaṃ vassitasaddo madhuroti attho. Rucirā ca piṭṭhīti piṭṭhipi te citrā ceva sobhanā ca. Veḷuriyavaṇṇūpaṭibhāti veḷuriyamaṇivaṇṇasadisā. Byāmamattānīti ekabyāmappamāṇāni. Pekkhuṇānīti piñjāni. Naccena te dhītaraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāveneva te evarūpassa nillajjassa dhītaraṃ no demīti vatvā haṃsarājā tasmiṃyeva parisamajjhe attano bhāgineyyassa haṃsapotakassa dhītaraṃ adāsi. Moro haṃsapotikaṃ alabhitvā lajjitvā tatova uppatitvā palāyi. Haṃsarājāpi attano vasanaṭṭhānameva gato. Satthā na bhikkhave idānevesa hirottappaṃ bhinditvā ratanasāsanā parihīno pubbepi itthīratanapaṭilābhatopi parihīnoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā moro bahubhaṇḍiko bhikkhu ahosi haṃsarājā pana ahamevāti. Naccajātakaṃ dutiyaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 310. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=35&A=6386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=216              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=216              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]