ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page317.

9 Haritamātajātakaṃ āsīvisampi maṃ santanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Kosalarājassa hi pitā mahākosalo bimbisārarañño dhītaraṃ dadamāno dhītu nhānamūlaṃ kāsikagāmakaṃ nāma adāsi. Sā devī ajātasattunā pitughātakamme kate rañño sinehena na cirasseva kālamakāsi. Ajātasattu mātari kālakatāyapi taṃ gāmaṃ bhuñjateva. Kosalarājā pitughātakassa corassa mama kulasantakaṃ gāmaṃ na dassāmīti tena saddhiṃ yujjhati. Kadāci mātulassa jayo hoti, kadāci bhāgineyyassa. Yadā pana ajātasattu jināti tadā somanassappatto rathe dhajaṃ ussāpetvā mahantena yasena nagaraṃ pavisati. Yadā parājayati tadā domanassappatto kiñci ajānāpetvā va pavisati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso ajātasattu mātulaṃ jinitvā tussi parājito domanassappatto ahosīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa jinitvā tussati parājito domanassappatto hotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nīlamaṇḍukayoniyaṃ nibbatti. Tadā manussā nadīkandarādīsu tattha tattha macchaṃ gahaṇatthāya kumināni oḍḍesuṃ. Ekasmiṃ kumine bahū

--------------------------------------------------------------------------------------------- page318.

Macchā pavisiṃsu. Atheko udakāsīviso macche khādanto taṃ kuminaṃ pāvisi. Bahū macchā ekato hutvā taṃ khādantā ekantalohitaṃ akaṃsu. So paṭisaraṇaṃ apassanto maraṇabhayatajjito kuminamukhena nikkhamitvā vedanāppatto udakapariyante nipajji. Nīlamaṇḍukopi tasmiṃ khaṇe uppatitvā kuminamūlamatthake nipanno hoti. Āsīviso vinicchayaṭṭhānaṃ alabhanto tattha taṃ nipannakaṃ disvā samma nīlamaṇḍuka imesaṃ macchānaṃ kiriyā ruccati tuyhanti pucchanto paṭhamaṃ gāthamāha āsīvisampi maṃ santaṃ paviṭṭhaṃ kumināmukhaṃ ruccate haritamātā 1- yaṃ maṃ khādanti macchakāti. Tattha āsīvisampi maṃ santanti maṃ āgatavisaṃ samānaṃ. Ruccate haritamātā yaṃ maṃ khādanti macchakāti etaṃ tava ruccati haritamaṇḍukaputtāti vadati. Atha naṃ haritamaṇḍuko āma samma ruccati, kiṃkāraṇā, sace tvaṃ hi tava padesaṃ āgate macche khādasi, macchāpi attano padesaṃ āgataṃ taṃ khādanti, attano attano visaye padese gocarabhūmiyaṃ abalaṃ nāma natthīti vatvā dutiyaṃ gāthamāha vilumpateva puriso yāvassa upakappati, yadā caññe vilumpanti so vilutto vilumpatīti. Tattha vilumpateva puriso yāvassa upakappatīti yāva assa purisassa issariyaṃ upakappati ijjhati pavattati tāva so aññaṃ @Footnote: 1 haritāmātātipi.

--------------------------------------------------------------------------------------------- page319.

Vilumpati yeva. Yāva so upakappatītipi pāṭho. Yattakaṃ kālaṃ so puriso sakkoti vilumpitunti attho. Yadā caññe vilumpantīti yadā aññe issarā hutvā vilumpanti. So vilutto vilumpatīti atha so vilumpako aññehi vilumpati. Vilumparetipi pāṭho. Ayamettha attho. Vilumpananti paṭhanti. Tassattho na sameti evaṃ vilumpako puna vilumpaṃ pāpuṇātīti. Bodhisattena aṭṭe vinicchite udakāsīvisassa dubbalabhāvaṃ ñatvā paccāmittaṃ gaṇhissāmāti macchagaṇā kuminamukhā nikkhamitvā tattheva jīvitakkhayaṃ pāpetvā pakkāmuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā udakāsīviso ajātasattu ahosi, nīlamaṇḍuko pana ahamevāti. Haritamātajātakaṃ navamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 317-319. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6280&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=6280&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1858              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1849              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]