ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       maṇikaṇṭhajātakaṃ
     mamannapānanti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye
viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
     Āḷavikā hi bhikkhū saññācikāya kuṭikāyo kārayamānā
yācanabahulā viññattibahulā vihariṃsu purisaṃ detha purisatthakaraṃ dethāti
ādīni vadanti. Manussā upaddutā yācanāya upaddutā viññattiyā
bhikkhuṃ disvā ubbijjiṃsupi utrāsiṃsupi palāyiṃsupi. Atha āyasmā

--------------------------------------------------------------------------------------------- page15.

Mahākassapo yena āḷavī tenupasaṅkami upasaṅkamitvā piṇḍāya pāvisi. Manussā therampi disvā tatheva ubbijjiṃsu. So pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantetvā pubbāyaṃ āvuso āḷavī sulabhapiṇḍā idāni kasmā dullabhapiṇḍā jātāti pucchitvā taṃ kāraṇaṃ sutvā bhagavati āḷaviyaṃ āgantvā aggāḷave cetiye viharante bhagavantaṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā etasmiṃ kāraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavike bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave saññācikāya kuṭikāyo kārethāti saccaṃ bhanteti vutte te bhikkhū vigarahitvā yācanā nāmesā bhikkhave sattaratanaparipuṇṇe nāgabhavane vasantānaṃ sabbesaṃ nāgānampi amanāpā pageva manussānaṃ yesaṃ ekaṃ kahāpaṇaṃ uppādentānaṃ pāsāṇato maṃsauppādanakālo viya hotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhave brāhmaṇakule nibbatti. Tassa ādhāvitvā paridhāvitvā vicaraṇakālepi aññopi puññavā satto tassa mātukucchiyaṃ nibbatti. Te ubhopi bhātaro vayappattā mātāpitūnaṃ kālakiriyāya saṃviggahadayā isipabbajjaṃ pabbajitvā gaṅgātīre paṇṇasālaṃ māpetvā vasiṃsu. Tesu jeṭṭhakassa uparigaṅgāya paṇṇasālā ahosi. Kaniṭṭhassa heṭṭhāgaṅgāya ahosi. Athekadivasaṃ maṇikaṇṭho nāma nāgarājā nāgabhavanā nikkhamitvā gaṅgātīre māṇavavesena vicaranto kaniṭṭhassa assamaṃ gantavā vanditvā ekamantaṃ nisīdi. Te aññamaññaṃ

--------------------------------------------------------------------------------------------- page16.

Sammodanīyaṃ kathaṃ katvā vissāsikā ahesuṃ vinā vattituṃ nāsakkhiṃsu. Maṇikaṇṭho abhiṇhaṃ kaniṭṭhatāpasassa santikaṃ āgantvā kathāsallāpena nisīditvā gamanakāle tāpasasinehena attabhāvaṃ vijahitvā bhogehi tāpasaṃ parikkhipanto parisajjitvā upari muddhani mahantaṃ phaṇaṃ phāretvā thokaṃ sayitvā taṃ sinehaṃ vinodetvā sarīraṃ viniveṭhetvā tāpasaṃ vanditvā sakabhavanameva gacchati. Tāpaso tassa bhayena kīso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So ekadivasaṃ bhātu santikaṃ agamāsi. Atha naṃ so pucchi kissa tvaṃ bho kīso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti. So tassa taṃ pavuttiṃ ārocetvā kiṃ pana tvaṃ bho tassa nāgassa āgamanaṃ icchasīti puṭṭho na icchāmīti vatvā so pana nāgarājā tava santikaṃ āgacchanto kiṃ pilandhanaṃ pilandhitvā āgacchatīti vutte maṇiratananti āha. Tenahi tvaṃ tasmiṃ nāgarāje taṃ vandituṃ āgantvā anisinneyeva maṇiṃ dehīti yāca evaṃ so nāgo taṃ bhogehi aparikkhipitvāva gamissati punadivase assamapdadvāre ṭhatvā āgacchantaṃ apavisantameva naṃ yāceyyāsi tatiyadivase gaṅgāya tīre ṭhatvā udakā ummujjantameva naṃ yāceyyāsi evaṃ te so santikaṃ puna nāgamissatīti. Tāpaso sādhūti paṭissuṇitvā attano paṇṇasālaṃ gantvā punadivase nāgarājānaṃ āgantvā ṭhitamattameva taṃ me attano pilandhanaṃ maṇiṃ dehīti yāci. So anisīditvā palāyi.

--------------------------------------------------------------------------------------------- page17.

Atha naṃ dutiyadivase assamapadadvāre ṭhatvā āgacchantameva hiyyo me maṇiratanaṃ na adāsi ajjāpi idāni dehīti āha. Atha nāgo assamapadaṃ apavisitvāva palāyi. Tatiyadivase udakato ummujjantameva naṃ ajja me tatiyo divaso yācantassa dehidāni me etaṃ maṇiratananti āha. Nāgarājā udakeva ṭhatvāpi taṃ tāpasaṃ paṭikkhipantova dve gāthā avoca mamannapānaṃ vipulaṃ uḷāraṃ uppajjatīmassa maṇissa hetu tante na dassaṃ atiyācakosi na cāpi te assamamāgamissaṃ susū yathā sakkharadhotapāṇī tāsesimaṃ selaṃ yācamāno tante na dassaṃ atiyācakosi na cāpi te assamamāgamissanti. Tattha mamannapānanti mama yāgubhattādidibbabhojanaṃ aṭṭhapānakañca dibbapānaṃ. Vipulanti bahuṃ. Uḷāranti seṭṭhaṃ paṇītaṃ. Tanteti taṃ maṇiratanaṃ tuyhaṃ. Atiyācakosīti kālañca pamāṇañca atikkamitvā tvaṃ ajja tīṇi divasāni mayhaṃ piyaṃ manāpaṃ maṇiratanaṃ yācamāno atikkamma yācakosi. Na cāpi teti na kevalaṃ na dassaṃ assamampi te nāgamissaṃ. Susū yathāti yathā nāma taruṇo manusso. Sakkharadhotapāṇīti sakkharāya dhotapāṇī telapāsāṇe

--------------------------------------------------------------------------------------------- page18.

Dhotaasihatthosīti attho. Tāsesimaṃ selaṃ yācamānoti imaṃ maṇiṃ yācamāno tvaṃ kañcanattharukhaggaṃ abbāhitvā sīsante chindāmīti vadanto taruṇapuriso viya tāsesi. Evaṃ vatvā so nāgarājā udake nimmujjitvā nāgabhavanameva gantvā na paccāgañchi. Atha so tāpaso tassa dassanīyassa nāgarājassa adassanena bhiyyoso mattāya kīso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Atha jeṭṭhakatāpaso kaniṭṭhassa pavuttiṃ jānissāmīti tassa santikaṃ gantvā taṃ bhiyyoso mattāya paṇḍuroginaṃ disvā kinnukho bho tvaṃ bhiyyoso mattāya paṇḍurogo jātoti vatvā tassa dassanīyassa nāgarājassa adassanenāti sutvā ayaṃ tāpaso nāgarājānaṃ vinā vattituṃ na sakkotīti sallakkhetvā tatiyaṃ gāthamāha na taṃ yāce yassa piyaṃ jigiṃse desso hoti atiyācanāya nāgo maṇiṃ yācito brāhmaṇena adassanaṃyeva tadajjhagamāti. Tattha na taṃ yāceti taṃ bhaṇḍaṃ na yāceyya. Yassa piyaṃ jigiṃseti yaṃ bhaṇḍaṃ assa puggalassa piyanti jāneyya. Desso hotīti appiyo hoti. Atiyācanāyāti pamāṇaṃ atikkamitvāva bhaṇḍaṃ yācento tāya atiyācanāya. Adassanaṃyeva tadajjhagamāti tato paṭṭhāya adassanameva gato. Evaṃ pana taṃ vatvā bho

--------------------------------------------------------------------------------------------- page19.

Itodāni mā socīti samassāsetvā jeṭṭhabhātā tāpaso attano assamameva gato. Athāparabhāgepi te dve bhātaro abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyanā ahesuṃ. Satthā evaṃ bhikkhave sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi yācanā nāma amanāpā kimaṅgampana manussānanti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kaniṭṭho ānando ahosi jeṭṭhakatāpaso pana ahamevāti. Maṇikaṇṭhajātakaṃ tatiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 14-19. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=286&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=286&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2009              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1995              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]