ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Āyatiṃ anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese
paccavekkhitvā "kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃva hotī"ti
jānanto pajānāti.
      Vusitanti vuṭṭhaṃ parivuṭṭhaṃ. 1- Brahmacariyanti maggabrahmacariyaṃ.
Puthujjanakalyāṇakena hisaddhiṃ satta sekhā 2- brahmacariyavāsaṃ vasanti nāma,
khīṇāsavo vuṭṭhavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto
"vusitaṃ brahmacariyan"ti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi
pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpitaṃ. Tena tena maggena
pahātabbakilesā pahīnā, dukkhamūlaṃ samucchinnanti attho. Puthujjanakalyāṇakādayo hi
taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto
"kataṃ me karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya
evaṃ soḷasakiccabhāvāya kilesakkhayabhāvāya vā kattabbaṃ maggabhāvanākiccaṃ me
natthīti pajānāti. Athavā itthattāyāti itthabhāvato 3- imasmā evaṃpakārā idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā
pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakacittanirodhena anupādāno
viya jātavedo nibbāyissanti, apaṇṇattikabhāvaṃ ca gamissantīti pajānāti.
      [249] Pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo
ca sambukā ca sippisambukaṃ. Sakkharā cakathalā 4- ca sakkharakathalaṃ. Macchānaṃ
gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantaṃpi carantaṃpīti ettha sakkharakathalaṃ tiṭṭhatiyeva,
itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi
vijjamānāsupi "etā gāvo carantī"ti carantiyo upādāya itarāpi carantīti
vuccanti, evaṃ tiṭṭhantameva sakkharakathalamupādāya itaraṃpi dvayaṃ tiṭṭhantanti
vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalaṃpi carantanti vuttaṃ.
Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya
@Footnote: 1 cha.Ma. vutthaṃ parivutthaṃ       2 cha.Ma. sekkhā       3 Sī. itthambhāvato
@4 cha.Ma. kathalāni, Sī. kaṭhalāni
Āsavānaṃ khayāya cittaṃ abhinīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ
vibhūtakālo daṭṭhabboti.
      Ettāvatā 1- vipassanāñāṇaṃ, manomayañāṇaṃ, iddhividhañāṇaṃ, dibbasotañāṇaṃ,
cetopariyañāṇaṃ, pubbenivāsañāṇaṃ, dibbacakkhuvasena nipphannaṃ anāgataṃsañāṇa-
yathākammupagañāṇadvayaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti dasa ñāṇāni
niddiṭṭhāni honti. Tesaṃ ārammaṇavibhāgo jānitabbo:- tattha vipassanāñāṇaṃ
parittamahaggataatītānāgatapaccuppannaajjhattabahiddhāvasena sattavidhārammaṇaṃ. Manomayañāṇaṃ
nimmitarūpāyatanamattameva ārammaṇaṃ karotīti parittapaccuppannabahiddhārammaṇaṃ.
Āsavakkhayañāṇaṃ appamāṇabahiddhāavattabbārammaṇaṃ. 2- Avasesānaṃ ārammaṇabhedo
visuddhimagge vutto. Uttaritaraṃ vā paṇītataraṃ vāti yena kenaci pariyāyena ito
seṭṭhataraṃ sāmaññaphalaṃ nāma natthīti bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi.
                    Ajātasattuupāsakattapaṭivedanākathā
      [250] Rājā tattha tattha sādhukāraṃ pavattento ādimajjhapariyosānaṃ
sakkaccaṃ sutvā "ciraṃ vatamhi ime pañhe puthusamaṇabrāhmaṇe pucchanto, thuse
koṭṭento viya kiñci sāraṃ nālatthaṃ, aho vata bhagavato guṇasampadā, yo me
dīpasahassaṃ jālento viya mahantaṃ ālokaṃ katvā ime pañhe vissajjesi.
Suciraṃ vatamhi  dasabalassa guṇānukāvaṃ ajānanto vañcito"ti cintetvā buddha-
guṇānussarasambhūtāya pañcavidhāya pītiyā phuṭṭhasarīro attano pasādaṃ āvikaronto
upāsakattaṃ paṭivedesi. Taṃ dassetuṃ "evaṃ vutte rājā"tiādi āraddhaṃ.
      Tattha abhikkantaṃ bhanteti ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu
dissati. "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno
bhikkhusaṃgho"ti 3- ādīsu hi khaye dissati. "ayaṃ me puggalo khamati, imesaṃ
catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"tiādīsu 4- sundare.
@Footnote: 1 cha.Ma. ettavatā              2 cha.Ma....navattabbārammaṇaṃ
@3 vinaYu. cūḷa. 7/383/204, aṅ. aṭṭhaka, 23/20/207 (syā), khu. udāna. 25/45/164
@4 aṅ. catukka 21/100/113
           "ko me vandti pādāni     iddhiyā yasasā jalaṃ
           abhikkantena vaṇṇena        sabbā obhāsayaṃ disā"ti 1-
ādīsu abhirūpe. "abhikkantaṃ bho gotamā"tiādīsu 2- abbhanumodane. Idhāpi
abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā sādhu sādhu bhanteti vuttaṃ
hotīti veditabbo.
            Bhaye kodhe pasaṃsāyaṃ       turite kotūhalacchare
            hāse soke pasāde ca    kare āmeṇḍitaṃ budhoti
iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti
veditabbo. Athavā akikkantanti abhikkantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti
vuttaṃ hoti.
      Ettha ekena abhikkantasaddena desanaṃ thometi, ekena attano
pasādaṃ. Ayaṃ hettha adhippāyo:- abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanā,
abhikkantaṃ yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā
vacanaṃ dve dve atthe sandhāya thometi. Bhagavato vacanaṃ abhikkantaṃ dosanāsanato,
abhikkantaṃ guṇādhigamanato. Tathā saddhājananato paññājananato, sātthato
sabyañjanato, uttānapadato gambhīratthato, kaṇṇasukhato hadayaṅgamato, anattukakaṃsanato
aparavambhanato, karuṇāsītalato paññāvadātato, āpātharamaṇīyato vimaddakkhamato,
suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.
      Tato paraṃpi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti
adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya.
Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāteyya. Mūḷhassa vāti
disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā "esa maggo"ti vadeyya.
Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅgatame, ayaṃ tāva
anuttānapadattho. Ayaṃ pana adhippāyayojanā:- yathā koci nikkujjitaṃ ukkujjeyya,
evaṃ saddhammavimukhaṃ assaddhamme patitaṃ maṃ assaddhammā vuṭṭhāpentena,
yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhūti
micchādiṭṭhiggahanapaṭicchannaṃ
@Footnote: 1 khu. vimāna. 26/857/87 maṇḍūkadevaputtavimāna
@2 vinaYu. mahāvi. 1/15/7 verañjakaṇḍa, aṅ. aṭṭhaka. 23/101/181 mahāvagga: varañjasutta
Sāsanaṃ vivarantena, yathā mūḷahassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmagga-
paṭipannassa 1- me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ
dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato
tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakena mayhaṃ bhagavatā etehi pariyāyehi
pakāsitattā anekapariyāyena dhammo pakāsito.
      Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto
pasannākāraṃ karonto "esāhan"tiādimāha. Tattha esāhanti eso  ahaṃ.
Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ parāyanaṃ aghassa ghātā, hitassa ca
vidhātāti iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ
vā jānāmi bujjhāmīti. Yesaṃ hi dhātūnaṃ gati attho, buddhipi tesaṃ attho.
Tasmā "gacchāmī"ti imassa jānāmi bujjhāmīti ayamevattho 2- vutto. Dhammañca
bhikkhusaṃghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne
ca catūsu apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva
nibbānaṃ ca. Vuttañhetaṃ "yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko
maggo tesaṃ aggamakkhāyatī"ti 3- vitthāro. Na kevalañca ariyamaggo ceva nibbānañca.
Apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttaṃ hetaṃ chattamāṇavakavimāne:-
                    "rāgavirāgamanejamasokaṃ
                     dhammamasaṅkhatamappaṭikūlaṃ
                     madhuramimaṃ paguṇaṃ suvibhattaṃ
                     dhammamimaṃ saraṇatthamupehī"ti. 4-
      Ettha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ.
Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena
vibhattasabbadhammakkhandhāti. 5- Diṭṭhisīlasaṅghātena saṃhatoti saṃgho. So atthato
aṭṭhaariyapuggalasamūho. Vuttaṃ hetaṃ tasmiṃyeva vimāne:-
@Footnote: 1 ka. kummaggaṃ paṭipannassa                        2 cha.Ma. ayampi attho
@3 aṅ. catukka. 21/34/39, khu. iti. 25/90/308   4 khu. vimāna 26/887/91
@5 cha.Ma. vibhattā dhammakkhandhāti
                    "yattha ca dinnaṃ mahapphalamāhu
                     catūsu sucīsu purisayugesu
                     aṭṭha ca puggaladhammadasā te
                     saṃghamimaṃ saraṇatthamupehī"ti. 1-
      Bhikkhūnaṃ saṃgho bhikkhusaṃgho. Ettāvatā rājā tīṇi saraṇagamanāni
paṭivedesi.
                            Saraṇagamanakathā
      idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo ca
saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṅkileso, bhedoti ayaṃ vidhi
veditabbo. Seyyathīdaṃ? saraṇatthato 2- tāva hiṃsatīti saraṇaṃ. Saraṇagatānaṃ teneva
saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati hiṃsati 3- vināsetīti attho,
ratanattayassevetaṃ adhivacanaṃ.
      Athavā:- hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati
buddho, bhavakantārā uttāraṇena assāsadānena ca dhammo, appakānaṃpi kārānaṃ
vipulaphalapaṭilābhakaraṇena saṃgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ.
Tappasādataggarutāhi vihatakileso tapparāyanatākārappavatto cittuppādo saraṇagamanaṃ.
Taṃsamaṅgīsatto saraṇaṃ gacchati. Vuttappakārena cittuppādena etāni me tīṇi
ratanāni saraṇaṃ, etāni parāyananti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ,
saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.
      Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ:- lokuttaraṃ lokiyañca.
Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakilesasamucchedena ārammaṇato
nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ
saraṇagamanupakilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ
atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu
puññakiriyavatthūsu diṭṭhujukammanti 4- vuccati.
@Footnote: 1 khu, vimāna. 26/888/92       2 ka. padatthato
@3 cha.Ma., i. hiṃsatīti padaṃ na dissati    4 cha.Ma. diṭṭhajukammanti
      Tayidaṃ catudhā vattati 1-:- attasanniyyātanena tapparāyanatāya, sissabhāvupagamanena
pāṇipātenāti. 2- Tattha attasanniyyātanaṃ nāma "ajjādiṃ katvā ahaṃ attānaṃ
buddhassa niyyādemi, dhammassa, saṃghassā"ti evaṃ buddhādīnaṃ attapariccajanaṃ.
Tapparāyanatā nāma "ajjādiṃ katvā `ahaṃ buddhaparāyano, dhammaparāyano,
saṃghaparāyano'ti maṃ dhārethā"ti evaṃ tapparāyanabhāvo. Sissabhāvupagamanannāma
"ajjādiṃ katvā `ahaṃ buddhassa antevāsiko, dhammassa, saṃghassā'ti maṃ dhārethā"ti
evaṃ sissabhāvupagamo. Pāṇipāto 3- nāma "ajjādiṃ katvā `ahaṃ abhivādanapaccupaṭṭhānaṃ
añjalīkammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃvatthūnaṃ karomī'ti maṃ dhārethā"ti
evaṃ buddhādīsu paramanihaccakāro. Imesaṃ hi catunnaṃ ākārānaṃ aññataraṃpi karontena
gahitaṃyeva hoti saraṇaṃ.
      Apica bhagavato attānaṃ pariccajāmi, dhammassa, saṃghassa attānaṃ pariccajāmi.
Jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ,
jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti evaṃpi
attasanniyyātanaṃ veditabbaṃ. "satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ.
Sugatañca vatāhaṃpasseyyaṃ bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ  passeyyaṃ
bhagavantameva passeyyan"ti 4- evaṃpi mahākassapassa saraṇagamanaṃ 5- viya sissabhāvupagamanaṃ
veditabbaṃ.
             "so ahaṃ vicarissāmi       gāmā gāmaṃ purā puraṃ
              namassamāno sambuddhaṃ      dhammassa ca sudhammatan"ti 6-
      evaṃpi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyanatā veditabbā. "athakho
brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu
sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi caparisambāhati,
nāmañca sāveti `brahmāyu ahaṃ bho gotama brāhmaṇo, brahmāyu ahaṃ bho
gotama brāhmaṇo"ti 7- evaṃpi pāṇipāto daṭṭhabbo.
@Footnote: 1 ka. pavattati             2 cha.Ma. paṇipātenāti       3 cha.Ma. paṇipāto
@4 saṃ. nidāna. 16/154/110  5 Sī.,Ma. saraṇagamane
@6 khu.su. 25/194/371, saṃ. sagā, 15/246/259         7 Ma.Ma. 13/394/377
      So panesa ñātibhayācirayadakkhiṇeyyavasena catubbidho hoti. Tattha
dakkhiṇeyyapāṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ
gaṇhāti, seṭṭhavasena ca bhijjati. Tasmā yo sākiyo vā koliyo vā "buddho
amhākaṃ ñātako"ti vandati, aggahitameva hoti saraṇaṃ. Yo vā "samaṇo gotamo
rājapūjito mahānubhāvo avandiyamāno anatthaṃpi kareyyā"ti bhayena vandati,
aggahitameva hoti saraṇaṃ. Yo vā 1- bodhisattakāle bhagavatosantike kiñci
uggahitaṃ saramāno, buddhakāle vā
             "catudhā vibhaje bhoge       paṇḍito gharamāvasaṃ
              ekena bhogaṃ bhuñjeyya     dvīhi kammaṃ payojaye
              catutthañca nidhāpeyya,      āpadāsu bhavissatī"ti 2-
evarūpaṃ anusāsaniṃ uggahetvā "ācariyo me"ti vandati, aggahitameva hoti saraṇaṃ.
Yo pana "ayaṃ loke aggadakkhiṇeyyo"ti vandati, teneva gahitaṃ hoti saraṇaṃ.
      Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu
pabbajitaṃpi ñātiṃ "ñātako me ayan"ti vandato saraṇagamanaṃ nabhijjati, pageva
apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandiyamāno
anatthaṃpi kareyyāti. Tathā yaṃ kiñci sippaṃ sikkhāpakaṃ titthiyaṃpi "ācariyo me
ayan"ti vandatopi na bhijjati, evaṃ saraṇagamanappabhedo veditabbo.
      Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ,
sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ
             "yo ca buddhañca dhammañca     saṃghañca saraṇaṃ gato
              cattāri ariyasaccāni       sammappaññāya passati.
              Dukkhaṃ dukkhasamuppādaṃ        dukkhassa ca atikkamaṃ
              ariyañcaṭṭhaṅgikaṃ maggaṃ       dukkhū pasamagāminaṃ.
              Etaṃ kho saraṇaṃ khemaṃ       etaṃ saraṇamuttamaṃ
              etaṃ saraṇamāgamma         sabbadukkhā pamuccatī"ti 3-
@Footnote: 1 Sī., Ma. yopi         2 dī. pāṭi. 11/265/163    3 khu. dhamMa. 25/190/192
      Apica niccādito 1- anupagamanādivasenapetassa ānisaṃsaphalaṃ veditabbaṃ.
Vuttaṃ hetaṃ "aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ
niccato upagaccheyya .pe. Kañci saṅkhāraṃ sukhato .pe. Kañci dhammaṃ
attato upagaccheyya .pe. Mātaraṃ jīvitā voropeyya .pe. Pitaraṃ. Arahantaṃ.
Paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya .pe. Saṃghaṃ bhindeyya .pe. Aññaṃ
satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī"ti. 2-
      Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva.
Vuttaṃ hetaṃ:-
          "yekeci buddhaṃ saraṇaṃ gatāse     na te gamissanti apāyabhūmiṃ
           pahāya  mānusaṃ dehaṃ          devakāyaṃ paripūressantī"ti. 3-
      Aparaṃpi vuttaṃ "athakho sakko devānamindo asītiyā devatāsahassehi
saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami .pe. Ekamantaṃ ṭhitaṃ kho sakkaṃ
devānamindaṃ āyasmā mahāmoggalāno etadavoca "sādhu kho devānaminda
buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī'ti te aññe deve
dasahi ṭhānehi  adhiggaṇhanti:- dibbena āyunā, dibbena vaṇṇena, dibbena
sukhena, dibbena yasena, dibbena adhipateyayena, dibbehi rūpehi, saddehi gandhehi
rasehi phoṭṭhabbehī"ti. 4- Esa nayo dhamme ca saṃghe ca.
      Apica velāmasuttādivasenāpi 5- saraṇagamanassa phalaviseso vedibbo.
Evaṃ saraṇagamanaphalaṃ veditabbaṃ.
      Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi
saṃkilissati, na hamājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso.
Lokiyassa ca saraṇagamanassa duvidho  bhedo sāvajjo ca anavajjo ca. Tattha
sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so ca aniṭṭhaphalo.
@Footnote: 1 cha.Ma. aniccato   2 Ma. upari. 14/127/114, abhi. vibhaṅga. 35/809/409
@3 saṃ. sagā. 15/37/30   4 saṃ. saḷā. 18/530/337(syā)  5 aṅ. navaka. 23/224/406
Anavajjo kālakiriyāya hoti, so avipākattā aphalo. Lokuttarassa pana nevatthi
bhedo, bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa
saṃkileso ca bhedo ca veditabbo upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā
"upāsako ayan"ti evaṃ dhāretu, jānātūti attho.
                           Upāsakavidhikathā
      upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati,
kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ.
      Tattha ko upāsakoti yo koci saraṇagato gahaṭṭho. Vuttaṃ hetaṃ
"yato kho mahānāma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saṃghaṃ saraṇaṃ gato hoti.
Ettāvatā  kho mahānāma upāsako hotī"ti 1-
      kasmā upāsakoti ratanattayaṃ 2- upāsanato. So hi buddhaṃ upāsatīti
upāsako. Tathā dhammaṃ saṃghaṃ.
      Kimassa sīlanti pañca veramaṇiyo. Yathāha "yato kho mahānāma
upāsako pāṇātipātā paṭivirato hoti, adinnādānā, kāmesumicchācārā,
musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma
upāsako sīlavā hotī"ti. 3-
      Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena
jīvikakappanaṃ. Vuttaṃ hetaṃ "pañcimā bhikkhave vaṇijjā upāsakena akaraṇīyā. Katamā
pañca? satthavaṇijjā sattavaṇijjā maṃsavaṇijjā majjavaṇijjā. Imākho
bhikkhave pañca vaṇijjā upāsakena akaraṇīyā"ti. 4-
      Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa
vipatti. Apica yāya esa caṇḍālo ceva hoti malañca paṭikiṭṭho 5- ca, sāpissa
vipattīti veditabbā. Te ca  atthato assaddhiyādayo pañca dhammā honti. Yathāha
@Footnote: 1 aṅ. aṭṭhaka. 23/115/223 (sayā.), saṃ. mahā. 19/1033/343 mahānāmasutta
@2 cha.Ma. ratanattayassa  3 aṅ. aṭṭhaka. 23/115/223 (sayā.) saṃ. mahā. 19/1033/343
@4 aṅ. pañcaka. 22/177/232 (sayā.)   5 cha.Ma. patikiṭṭho Ma. patikuṭṭho
"pañcahi bhikkhave dhammehi samannāgato upāsako upāsakacaṇḍālo  ca hoti
upāsakamalañca upāsakapaṭikiṭṭho ca. Katamehi pañcahi? assaddho hoti, dussīlo
hoti, kotuhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ, ito ca bahiddhā
dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī"ti. 1-
      Kā sampattīti sampatti. Yā cassa sīlasampadā ceva
ājīvasampadā ca, sā sampatti ye cassa ratanabhāvādikarā saddhādayo pañca
dhammā. Yathāha "pañcahi bhikkhave dhammehi samannāgato upāsako upāsakaratanañca
hoti upāsakapadumañca upāsakapuṇḍarikañca. Katamehi pañcahi? saddho hoti, sīlavā
hoti, na kotuhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā
dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī"ti. 2-
      Ajjataggeti etthāyaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati.
"ajjatagge samma dovārika āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnan"ti 3- ādīsu
ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya. 4- Ucchaggaṃ
veḷaggan"ti ādīsu koṭiyaṃ. "ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā. 5-
Anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā bhājetun"ti 6- ādīsu
koṭṭhāse. "yāvatā  bhikkhave sattā apadā vā .pe. Tathāgato tesaṃ
aggamakkhāyatī"ti 7- ādīsu seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā
ajjaggeti ajjataṃ ādiṃ katvāti evamettha attho veditabbo. Ajjatanti
ajjabhāvaṃ. Ajjadaggeti vā pāṭho, dakāro padasandhikaro. Ajja aggaṃ katvāti
attho. 8-
      Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ
anaññasatthukaṃ tīhi saraṇagamanehi saraṇagataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu
@Footnote: 1 aṅ. pañcaka. 22/175/230        2 A. pañcaka. 22/175/230
@3 Ma.Ma. 13/70/47 upālivādasutta    4 abhi. kathā. 37/1073/343
@5 saṃ. mahā. 19/374/131 sūdasutta    6 vi. cūḷa. 7/318/89
@7 aṅ. catukka. 21/34/39, saṃ. mahā. 19/139/39, khu. iti. 25/90/308
@  aggappasādasutta                 8 Ma. ajja agganti attho.
Jānātu. Ahaṃ hi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ "na
buddho"ti vā, dhammaṃ "na dhammo"ti vā, saṃghaṃ "na saṃgho"ti vā vadeyyanti.
      Evaṃ attasanniyyātanena saraṇaṃ gantvā attanā kataṃ aparādhaṃ
pakāsento "accayo maṃ bhante"ti ādimāha.
      Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā
pavatto. Dhammikaṃ dhammarājānanti ettha dhammaṃ caratīti dhammiko. Dhammeneva rājā
jāto, na pitughātanādinā adhammenāti dhammarājā. Jīvitā voro pesinti jīvitā
viyojesiṃ. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya. Puna
evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya.
      [251] Tagghāti ekaṃse nipāto. Yathādhammaṃ paṭikarosīti yathā
dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti
taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā mahārāja ariyassa vinayeti esā
mahārāja ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? yāyaṃ
accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā, desanaṃ pana
puggalādhiṭṭhānaṃ karonto "yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti,
āyatiṃ saṃvaraṃ āpajjatī"ti āha.
      [252] Evaṃ vutteti evaṃ bhagavatā vutte. Handa cadāni mayaṃ
bhanteti ettha handāti vavassaggatthe 1- nipāto. So hi gamanavacasāyaṃ 2- katvā
evamāha. Bahukiccāti balavakiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Yassadāni
tvanti yassa idāni tvaṃ mahārāja gamanassa kālaṃ maññasi jānāsi, tassa kālaṃ
tvameva jānāsīti vuttaṃ hoti. Padakkhiṇaṃ katvā pakkāmīti tikkhattuṃ padakkhiṇaṃ
katvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā yāva dassanavisayā 3-
bhagavato abhimukhova paṭikkamitvā dassanavijahanaṭṭhānabhūmiyaṃ pañcapatiṭṭhitena vanditvā
pakkāmi.
@Footnote: 1 ka. vacasāyatthe      2 Sī. gamanavavassāyaṃ      3 cha.Ma. dassanavisayaṃ
       [253] Khatāyaṃ bhikkhave rājāti khato ayaṃ bhikkhave rājā.
Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti:- ayaṃ bhikkhave rājā khato
upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā
attanova patiṭṭhā na jātoti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva
vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, aññesu
ṭhānesu tiṇṇaṃ maggānaṃ etaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ
hoti:- sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno
sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto.
Evaṃ santepi, yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato tasmā
mama ca sāsanassa mahantatāya yathā nāma koci kassaci vadhaṃ katvā pupphamuṭṭhimattena
daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho
papatanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ
pāpuṇitvā muccissatīti idaṃpi kira bhagavatā vuttameva, pāliyaṃ pana na āruḷahaṃ.
      Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? mahānisaṃso
Laddho. Ayaṃ hi pitu māritakālato paṭṭhāya neva rattiṃ na divāniddaṃ labhati,
satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato
paṭṭhāya niddaṃ upeti. 1- Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya
saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana
jīvitaviseso 2- nāma paccekabuddho  hutvā parinibbāyissatīti. Idamavoca bhagavā.
Attamanā te bhikkhū  bhagavato bhāsitaṃ abhinandunti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     sāmaññaphalasuttavaṇṇanā niṭṭhitā.
                       -----------------
@Footnote: 1 cha.Ma. labhi, Ma. labhati        2 cha.Ma. vijitāvī, i. viditaviseso



             The Pali Atthakatha in Roman Book 4 page 203-214. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=5327              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=5327              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1072              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=1199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=1199              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]