ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page24.

Vinassati. Saceti tasmā tāta sace tvaṃ punapi taṃ dakkhissasi tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena hariyati evaṃ imaṃ attano tapoguṇaṃ pahassasi hāressasīti attho. Usmāgatanti samaṇatejaṃ. Virūparūpenāti vividharūpena. Idaṃ vuttaṃ hoti tāta manussalokasmiṃ hi etāni yakkhinīsaṅkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṅgate khādituṃ caranti tāni sapañño naro na sevetha tādisabhūtaṃ āsajjanaṃ patvā nassasi brahmacārī diṭṭhosi tāya yakkhiniyā na khāditoti evaṃ puttaṃ ovadi. So pitu kathaṃ sutvā yakkhinī kira sāti bhīto cittaṃ nivattetvā tāta eto na gamissāmi khamatha meti khamāpesi. Sopi naṃ samassāsetvā ehi tvaṃ māṇava mettaṃ bhāvehi karuṇaṃ muditaṃ upekkhanti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānābhiññā nibbattesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikakhu sotāpattiphale patiṭṭhahi. Tadā naḷinikā porāṇadutiyikā ahosi. Isisiṅgo ukkaṇṭhitabhikkhu. Pitā pana ahamevāti. Naḷinikājātakaṃ niṭṭhitaṃ . Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 42 page 24. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=474&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=42&A=474&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]