ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho
daṭṭhabbo.
     Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa
maggaparidīpanatthaṃ vaṇṇabhaṇanatthañca etaṃ vuttaṃ. "vitakkavicārānañca vūpasamā"ti
hi vutte idaṃ paññāyati "nūna 1- vitakkavicāravūpasamo maggo imassa jhānassā"ti.
Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ "pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ pahānā"ti 2- evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti,
tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ
vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto "pītiyā ca samatikkamā
vitakkavicārānañca vūpasamā"ti.
     Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati,
apakkhapatitāva hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya
samannāgatattā tatiyajjhānasamaṅgī "upekkhako"ti vuccati.
     Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā
viriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā
jhānupekkhā pārisuddhiupekkhāti.
     Tattha yā "idha khīṇāsavo 3- bhikkhu cakkhunā rūpaṃ disvā neva sumano
hoti na dummano, upekkhako ca viharati sato sampajāno"ti 4- evamāgatā
khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe
parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.
     Yā pana "upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti 5-
evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.
@Footnote: 1 Ma. nanu        2 Ma.Ma. 13/132/106      3 cha.Ma. bhikkhave
@4 aṅ. catukka. 21/195/223, khu. mahā. 29/90 (purābhedasuttaniddesa),
@khu.cūḷa. 30/18/69, khu. paṭi. 31/17/424
@5 dī.Sī. 9/556/246, Ma.Ma. 13/20/15
     Yā pana "upekkhāsambojjhaṅgaṃ bhāveti vivekanissitan"ti 1- evamāgatā
sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.
     Yā pana "kālena kālaṃ upekkhānimittaṃ manasikarotī"ti 2- evamāgatā
anaccāraddhanātisithilaviriyasaṅkhātā upekkhā, ayaṃ viriyupekkhā nāma.
     Yā ca "kati saṅkhārupekkhā samādhivasena 3- uppajjanti, kati saṅkhārupekkhā
vipassanāvasena uppajjanti? aṭṭha saṅkhārupekkhā samādhivasena uppajjanti,
dasa saṅkhārupekkhā vipassanāvasena uppajjantī"ti 4- evamāgatā nīvaraṇādi-
paṭisaṅkhāsantiṭṭhanā gahaṇe majjhattākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.
     Yā pana "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagatan"ti
5- evamāgatā adukkhamasukhasaññitā 6- upekkhā, ayaṃ vedanupekkhā nāma.
     Yā pana "yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī"ti 7- evamāgatā
vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.
     Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā
upekkhā, ayaṃ tatramajjhattupekkhā nāma.
Yā "upekkhako ca viharatī"ti 8- evamāgatā aggasukhepi tasmiṃ apakkhapātajananī
upekkhā, ayaṃ jhānupekkhā nāma.
     Yā pana "upekkhāsatipārisuddhiṃ catutthaṃ jhānan"ti 9- evamāgatā
sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ
pārisuddhiupekkhā nāma.
     Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca
tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhiupekkhā ca atthato ekā,
tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo.
@Footnote: 1 Ma.mū. 12/27/16, Ma.Ma. 13/247/222  2 aṅ. tika. 20/103/250  3 cha.Ma. samathavasena
@4 khu.paṭi. 31/57/66  5 abhi. 34/157/48  6 cha.Ma. adukkhamasukhasaṅkhātā
@7 Ma.u. 14/71/52  8 dī.Sī. 9/98/37, Ma.mū. 12/173/134, abhi. 34/165/52
Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena 1- bhedo viya, tasmā
tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana
bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.
     Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi
ekībhāvo. Paññāeva hi sā kiccavasena dvidhā bhinnā, yathā hi purisassa
sāyaṇhaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake 2-
nippannaṃ disvā "sappo nukho no"ti avalokentassa sovatthikattayaṃ disvā
nibbematikassa "sappo na sappo"ti vicinane majjhattatā hoti, evameva yā
āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ
aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa
purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā "kintāhaṃ imaṃ sappaṃ
aviheṭhento attānañca iminā aḍaṃsāpento muñceyyan"ti muñcanākārameva
pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā
āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā.
Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā
vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana
vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāevāti.
     Iti 3- imāsu dasasu upekkhāsu jhānupekkhā idha adhippetā. Sā
majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti.
Etthāha "nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi
atthi, tasmā tatrāpi `upekkhako ca viharatī'ti evamayaṃ vattabbā siyā,
sā kasmā na vuttā"ti. Aparibyattakiccattā. 4- Aparibyattaṃ hi tassā tattha
kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā
ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.
@Footnote: 1 Ma. kumārayuvavuḍḍha...., visuddhi. 1/206 paṭhavīkasiṇaniddesa     2 Ma. thusakoṭṭhāse
@3 cha.Ma. iti-saddo na dissati         4 cha.Ma. aparibyattakiccato
     Niṭṭhitā "upekkhako ca viharatī"ti etassa sabbaso atthavaṇṇanā.
     Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti
sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā
sati, apammussanarasā, ārakkhapaccupaṭṭhānā, asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ,
pavicayapaccupaṭṭhānaṃ.
     Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa
hi asampajānassa upacāramattampi na sampajjati, pageva appanā, oḷārikattā
pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhāva hoti, abyattaṃ
tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa
khuradhārāyaṃ viya satisampajaññakiccapariggahitāyeva cittassa gati icchitabbāti
idheva vuttaṃ. Kiñci bhiyyo:- yathā dhenupako vaccho dhenuto apanīto arakkhiyamāno
punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītaṃ 1- taṃ
satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva
siyā. Sukhe vāpi sattā sārajjanti. Idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā.
Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi
atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.
     Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino
sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ
sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena
rūpena rūpakāyo phuṭṭho, 2- yassa phuṭṭhattā jhānavuṭṭhitopi sukhaṃ paṭisaṃvedeyya,
tasmā etamatthaṃ dassento "sukhañca kāyena paṭisaṃvedetī"ti āha.
     Idāni yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha
yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti
desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti,
@Footnote: 1 cha.Ma. apanītampi     2 cha.Ma. phuṭo      3 cha.Ma. iti-saddo na dissati
Pasaṃsantīti adhippāyo. Kinti? upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ
upasampajja viharatīti evamettha yojanā veditabbā.
     Kasmā pana taṃ te evaṃ pasaṃsantīti? pasaṃsārahato. Ayaṃ hi yasmā
Atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena
ākaḍḍhiyatīti. 1- Yathā ca pīti na uppajjati, evaṃ upaṭṭhitassatitāya satimā.
Yasmā ca ariyakantaṃ ariyajanasevitameva asaṅkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti,
tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsārahahetubhūte 2-
guṇe pakāsentā "upekkhako satimā sukhavihārī"ti evaṃ pasaṃsantīti veditabbaṃ.
     Tatiyanti gaṇanānupubbato tatiyaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Tasmiṃ
samaye phasso hotītiādīsu jhānapañcake pītipadampi parihīnaṃ. Tassāpi vasena
savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi "duvaṅgikaṃ jhānaṃ hotī"ti
āgataṃ. Sesaṃ dutiyajjhānasadisamevāti.
                          Tatiyajjhānaṃ niṭṭhitaṃ.
                           -----------
                          Catutthajjhānavaṇṇanā
     [165] Catutthajjhānaniddese sukhassa ca pahānā, dukkhassa ca pahānāti
kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na
catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa
cetasikadukkhassa cāti imesaṃ dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ
hoti. Kadā pana nesaṃ pahānaṃ hoti? catunnaṃ jhānānamupacārakkhaṇe. Somanassaṃ hi
catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ
upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge 3-
pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ
pahānaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. iti-saddo na dissati    2 cha.Ma. pasaṃsāhetubhūte abhi. 35/219-224/145-160
     Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha
kasmā "kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave
bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. Etthuppannaṃ
dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ.
Sukhindriyaṃ. Somanassindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave bhikkhu sukhassa ca
Pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ
aparisesaṃ nirujjhatī"ti 1- evaṃ jhānesveva nirodho vuttoti? atisayanirodhattā.
Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana
upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānassupacāre
niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā
siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na
suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena
sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti
dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre
pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe
cittūpaghāte ca sati  uppajjati, vitakkavicārābhāve ca neva uppajjati. Yattha
pana uppajjati, tattha vitakkavicārabhāve. Appahīnāeva ca dutiyajjhānupacāre
vitakkavicārāti tatthassa siyā uppatti appahīnapaccayattā, 2- na tveva dutiyajjhāne
pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa
pītisamuṭṭhānappaṇītarūpaphuṭṭhakāyassa siyā uppatti. Na tveva tatiyajjhāne.
Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā
catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya
upekkhāyābhāvena sammā anatikkantattā ca siyā uppatti, na tveva
catutthajjhāne. Tasmāeva ca "etthuppannaṃ dukkhindriyaṃ
aparisesaṃ nirujjhatī"ti tattha tattha aparisesaggahaṇaṃ katanti.
@Footnote: 1 saṃ.Ma. 19/510/190            2 cha.Ma. ayaṃ pāṭho na dissati
     Etthāha "athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā
idha kasmā samāhatā"ti. Sukhaggahaṇatthaṃ. Yā hi ayaṃ "adukkhamasukhan"ti ettha
adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena
gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ
asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati,
athekekaṃ nīharanto paṭipāṭiyā āgataṃ "ayaṃ so, gaṇhatha nan"ti tampi
gāhāpayati. Evameva bhagavā 1- sukhaggahaṇatthaṃ sabbāpi etā samāharīti. Evaṃ
hi samāhatā etā dassetvā "yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na
domanassaṃ, ayaṃ adukkhamasukhā vedanā"ti sakkā hoti esā gāhāyituṃ.
     Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti
veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha "cattāro kho
āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā, idhāvuso bhikkhu sukhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā .pe. Catutthaṃ jhānaṃ upasampajja
viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā
samāpattiyā"ti. 2- Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa
vaṇṇabhaṇanatthaṃ tattha pahīnāti 3- vuttā, evaṃ 4- vaṇṇabhaṇanatthaṃ tassa jhānassa
tā 4- idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ
dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo,
somanassaṃ rāgassa, dukkhaṃ domanassassa paccayo, domanassaṃ dosassa.
Sukhādighātena ca 5- sappaccayā rāgadosā hatāti atidūre hontīti.
     Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha
dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā
@Footnote: 1 Ma. evametassā      2 Ma.mū. 12/173/134      3 Ma.Ma. 13/130/105
@4-4 cha.Ma. vaṇṇabhaṇanatthampetassa jhānassetā           5 cha.Ma. cassa
Nāma adukkhamasukhā, upekkhātipi vuccatīti. 1- Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā,
majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.
     Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiṃ hi jhāne
suparisuddhā sati, yā cassā satiyā pārisuddhi, sā upekkhāya katā, na aññena.
Tasmā etaṃ "upekkhāsatipārisuddhī"ti vuccati. Vibhaṅgepi vuttaṃ "ayaṃ sati imāya
upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati
"upekkhāsatipārisuddhī"ti. 2- Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā
atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica
kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā.
     Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana
divā suriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya
rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā,
evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya
ca upekkhāvedanārattiyā appaṭilābhā vijjamānāpi paṭhamādijjhānabhedesu
aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya
sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi "upekkhāsati-
pārisuddhī"ti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya
ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya
parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi
satiādayo parisuddhā honti pariyodātā. Tasmā idameva "upekkhāsatipārisuddhī"ti
vuttanti veditabbaṃ.
     Catutthanti gaṇanānupubbato 3- catutthaṃ, idaṃ catutthaṃ samāpajjatītipi catutthaṃ.
Phasso hotītiādīsu phassapañcake tāva vedanāti upekkhāvedanā veditabbā.
@Footnote: 1 cha.Ma. vuccati      2 abhi. 35/487/284     3 cha.Ma. gaṇanānupubbatā
Jhānapañcakaindriyaṭṭhakesu pana "upekkhā hoti, upekkhindriyaṃ hotī"ti 1-
vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi
duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ
tatiyasadisamevāti.
                          Catukkanayo niṭṭhito.
                           -----------



             The Pali Atthakatha in Roman Book 53 page 224-232. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5610              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=5610              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=877              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]