ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

page364.

Sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā"ti 1- ayaṃ jātisaṅgaho nāma. "ekajātikā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahaṃ gatā. "sabbe kosallakā āgacchantu, sabbe māgadhikā, sabbe dārutacchakā 2- āgacchantu ", "yo cāvuso visākha sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā"ti 1- ayaṃ sañjātisaṅgaho nāma. "ekaṭṭhāne sātā jātisambandhā 3- sabbadā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe sañjātiṭṭhānena 4- nivutthokāsena ekasaṅgahaṃ gatā. "sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu ", "yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā"ti 1- ayaṃ kiriyāsaṅgaho nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ 5- gacchati? cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe `cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 6- ayaṃ gaṇanasaṅgaho nāma. Ayamidha adhippeto, ekakoṭṭhāsena rūpagaṇanāti ayaṃ hettha attho. Esa nayo sabbattha. ------------------


             The Pali Atthakatha in Roman Book 53 page 364. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=9069&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=9069&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=4394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=3911              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=3911              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]