ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page540.

Dvārapālakarūpaṃ olokayamānā ṭhitā, athassā anto rāgo uppanno, sā teneva jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā "ayaṃ daharā ṭhitā, pakkosatha nan"ti āhaṃsu. Ekā gantvā "kasmā ṭhitāsī"ti hatthe gaṇhi. Gahitamattā parivattitvā patitā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana anudahanatāya manopadosikā devā daṭṭhabbā. Mohassa anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohanavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhārakālaṃ ativattetvā kālaṃ karonti. Kasāvāti kasaṭā nirojā. Rāgādīsu ca kāyaduccaritādīsu ca ekampi paṇītaṃ ojavantaṃ natthi, tasmā rāgo kasāvotiādi vuttaṃ. [925] Assādadiṭṭhīti assādasampayuttā diṭṭhi. Natthi kāmesu dosoti kilesakāmena vatthukāmapaṭisevanadoso natthīti vadati. Pātabyatanti pātabbabhāvaṃ paribhuñjanaṃ ajjhoharaṇaṃ. Evaṃvādī hi so vatthukāmesu kilesakāmaṃ pivanto viya ajjhoharanto viya paribhuñjati. Attānudiṭṭhīti attānaṃ anugatā diṭṭhi. Micchādiṭṭhīti lāmakā diṭṭhi. Idāni yasmā ettha paṭhamā sassatadiṭṭhi hoti, dutiyā sakkāyadiṭṭhi, tatiyā ucchedadiṭṭhi, tasmā tamatthaṃ dassetuṃ sassatadiṭṭhi assādadiṭṭhītiādimāha. [926] Aratiniddeso ca vihesāniddeso ca vuttatthoyeva. Adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā visamacariyā, visamassa vā kammassa cariyāti visamacariyā. Dovacassatāpāpamittatāniddesā vuttatthāyeva. Puthunimittārammaṇesu pavattito nānattesu saññā nānattasaññā. Yasmā vā aññāva kāmasaññā, aññā byāpādādisaññā, tasmā nānattā saññātipi nānattasaññā. Kosajjapamādaniddesesu pañcasu kāmaguṇesu vissaṭṭhacittassa

--------------------------------------------------------------------------------------------- page541.

Kusaladhammabhāvanāya ananuyogavasena līnavuttitā kosajjaṃ, pamajjanavasena pamattabhāvo pamādoti veditabbo. Asantuṭṭhitādiniddesā vuttatthāyeva. [931] Anādariyaniddese ovādassa anādiyanavasena anādarabhāvo anādariyaṃ. Anādariyanākāro anādaratā. Sagaruvāsaṃ avasanaṭṭhena agāravabhāvo agāravatā. Sajeṭṭhakavāsaṃ avasanaṭṭhena appatissavatā. Anaddāti anādiyanā. Anaddāyanāti anādiyanākāro. Anaddāya ayitassa bhāvo anaddāyitattaṃ. Asīlassa bhāvo asīlyaṃ. Acittīkāroti garucittīkārassa akaraṇaṃ. [932] Assaddhabhāvo assaddhiyaṃ. Asaddahanākāro asaddahanā. Okappetvā anupavisitvā agahaṇaṃ anokappanā. Appasīdanaṭṭhena anabhippasādo. Avadaññutāti thaddhamacchariyavasena dehi karohīti vacanassa ajānanā. 1- [934] Buddhā ca buddhasāvakā cāti ettha buddhaggahaṇena paccekabuddhāpi gahitāva. Asametukamyatāti tesaṃ samīpaṃ agantukāmatā. Saddhammaṃ asotukamyatāti sattatiṃsa bodhipakkhiyadhammā saddhammo nāma, taṃ asuṇitukāmatā. Anuggahetukamyatāti na uggahetukāmatā. Upārambhacittatāti upārambhacittabhāvo. Yasmā pana so atthato upārambhova hoti, tasmā taṃ dassetuṃ tattha katamo upārambhotiādi vuttaṃ. Tattha upārambhanavasena upārambho. Punappunaṃ upārambho anupārambho. Upārambhanākāro upārambhanā. Punappunaṃ upārambhanā anupārambhanā. Anupārambhitassa bhāvo anupārambhitattaṃ. Uññāti heṭṭhā katvā jānanā. Avaññāti avajānanā. Paribhavanaṃ paribhavo. Randhassa gavesitā randhagavesitā. Randhaṃ vā gavesatīti randhagavesī, tassa bhāvo randhagavesitā. Ayaṃ vuccatīti ayaṃ pana paravajjānupassanalakkhaṇo @Footnote: 1 cha.Ma. ajānatā

--------------------------------------------------------------------------------------------- page542.

Upārambho nāma vuccati. Yena samannāgato puggalo yathā nāma tunnakāro sāṭakaṃ pasāretvā chiddameva oloketi, evameva parassa sabbepi guṇe makkhetvā aguṇesuyeva patiṭṭhāti. [936] Ayoniso manasikāroti anupāyamanasikāro. Anicce niccanti anicceyeva vatthusmiṃ idaṃ niccanti evaṃ pavatto. Dukkhe sukhantiādīsupi eseva nayo. Saccavippaṭikulena vāti catunnaṃ saccānaṃ ananulomavasena. Cittassa āvaṭṭanātiādīni sabbānipi āvajjanasseva vevacanāneva. Āvajjanañhi bhavaṅgacittaṃ āvaṭṭetīti cittassa āvaṭṭanā. Anuāvaṭṭetīti anvāvaṭṭanā. 1- Ābhujatīti ābhogo. Bhavaṅgārammaṇato aññaṃ ārammaṇaṃ samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā anubandhitvā uppajjamāne manasi karotīti manasikāro. Karotīti ṭhapeti. Ayaṃ vuccatīti ayaṃ anupāyamanasikāro uppathamanasikāralakkhaṇo ayoniso manasikāroti vuccati. Tassa vasena puggalo dukkhādīni saccāni yathābhūtato 2- āvajjituṃ na sakkoti. Kummaggasevanāniddese yaṃ kummaggaṃ sevato sevanā kummaggasevanāti vuccati, taṃ dassetuṃ tattha katamo kummaggoti dutiyapucchā katā. Sesaṃ sabbattha uttānamevāti. Tikaniddesavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 54 page 540-542. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12692&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=12692&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=926              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=12335              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=9879              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=9879              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]