ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā. Cittaṃ
pariggaṇhitvā. Dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati
dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī
nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā
sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī
nāma. Evantāva desanā puggale tiṭṭhati. Kāye pana subhanti vipallāsappahānā
kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya
sukhanti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti
vedanānupassanā nāma. Citte niccanti vipallāsappahānā cittapariggāhikā sati
maggena samijjhatīti cittānupassanā nāma. Dhammesu attāti vipallāsappahānā
dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva
maggasampayuttā sati catukiccasādhanaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ
"lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī"ti.
                      Suttantabhājanīyavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 54 page 308. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7306              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=7306              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=5874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5208              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]