ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page164.

Imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgaviriyaṃ adhiṭṭhāya ābhujitapallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagatena ñāṇena 1- rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgaviriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassīlokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakassa 2- dassento evamāha. Passati hi bhagavā "anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti `bhagavā mahāgosiṅgasuttaṃ kathento idha sāriputta bhikkhu pacchābhattaṃ .pe. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā'ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgaviriyaṃ adhiṭṭhāya daḷhasamādānā hutvā `arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā'ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī"ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakassa dassento evamāha. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti sāriputta evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāgosiṅgasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. paripākagate ñāṇe 2 cha.Ma. puthujjanakalyāṇakaṃ evamuparipi


             The Pali Atthakatha in Roman Book 8 page 164. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=4201&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=4201&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=369              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6877              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8019              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]