ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti
gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti
catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā.
Idaṃ ke sandhāya vadati? bāhirapabbajjaṃ pabbajite tāpasaparibbājake.
Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci
avicāretvā 1- ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu,
te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ
dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ,
kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā
vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti
anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi mārisa
niccantiādinā nayena sahokāsakena 2- brahmaṭṭhānena nimantanavacanena. Tasmāti
tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā
samaññā paṇṇatti 3- jātā. Sesaṃ sabbattha uttānamevāti. 4-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    brahmanimantanikasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. avitaritvā   2 cha.Ma. saha kāyakena   3 cha.Ma. paññatti
@4 cha.Ma. uttānatthamevāti



             The Pali Atthakatha in Roman Book 8 page 323. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=8268              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=8268              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=551              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]