ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page323.

Sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā. Idaṃ ke sandhāya vadati? bāhirapabbajjaṃ pabbajite tāpasaparibbājake. Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci avicāretvā 1- ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu, te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ, kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi mārisa niccantiādinā nayena sahokāsakena 2- brahmaṭṭhānena nimantanavacanena. Tasmāti tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā samaññā paṇṇatti 3- jātā. Sesaṃ sabbattha uttānamevāti. 4- Papañcasūdaniyā majjhimanikāyaṭṭhakathāya brahmanimantanikasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Ma. avitaritvā 2 cha.Ma. saha kāyakena 3 cha.Ma. paññatti @4 cha.Ma. uttānatthamevāti


             The Pali Atthakatha in Roman Book 8 page 323. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=8268&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=8268&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=551              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]