ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page149.

"yo ve kilesāni pahāya pañca paripuṇṇasekho aparihānadhammo cetovasippatto samāhitindriyo sa ve ṭhitattoti naro pavuccatī"ti. 1- Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya "sekhāya vijjāya pattabban"ti āha. Mattassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā nāma natthi. Iminā ca suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ na buddhavacanaṃ, vuttakathāya 2- ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ suddhaarahattasseva upanissayo, channaṃpi abhiññānaṃ upanissayo atthi, tasmā bhagavā "evamayaṃ samathe kammaṃ katvā pañca abhiññā nibbattessati, vipassanāya kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī"ti vipassanāmaggaṃ 3- akathetvā samathavipassanā ācikkhi. [198] Sati sati āyataneti sati sati kāraṇe. Kiṃ cettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabbaṃ. [200] Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto thero evamāha. Te pana bhikkhū taṃ atthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ sampaṭicchitvā bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhidevatā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāvacchagottasuttavaṇṇanā niṭṭhitā. Tatiyaṃ. ------------- @Footnote: 1 aṅ. catukka. 21/5/7 anusotasutta 2 cha.Ma. vuttagāthāya 3 cha.Ma. vipassanāmattaṃ


             The Pali Atthakatha in Roman Book 9 page 149. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3741&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=3741&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4441              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5118              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]