ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [13]   Athakho   bhagavā   pañcavaggiye  bhikkhū  āmantesi  dveme
@Footnote: 1 Po. Ma. Yu. evarūpaṃ .   2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti.
@3 Po. Ma. Yu. itisaddo dissati .    4 Po. Ma. Yu. aññā.
Bhikkhave  antā  pabbajitena  na  sevitabbā  1-  .  yo  cāyaṃ  kāmesu
kāmasukhallikānuyogo   hīno   gammo  pothujjaniko  anariyo  anatthasañhito
yo    cāyaṃ    attakilamathānuyogo    dukkho    anariyo   anatthasañhito
ete   te   2-   bhikkhave  ubho  ante  anupagamma  majjhimā  paṭipadā
tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī   upasamāya   abhiññāya
sambodhāya nibbānāya saṃvattati.
     {13.1}   Katamā  ca  sā  bhikkhave  majjhimā  paṭipadā  tathāgatena
abhisambuddhā      cakkhukaraṇī      ñāṇakaraṇī      upasamāya     abhiññāya
sambodhāya   nibbānāya   saṃvattati   ayameva   ariyo  aṭṭhaṅgiko  maggo
seyyathīdaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo   sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ  kho
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [14]   Idaṃ   kho  pana  bhikkhave  dukkhaṃ  ariyasaccaṃ  jātipi  dukkhā
jarāpi    dukkhā   byādhīpi   3-   dukkhā   maraṇampi   dukkhaṃ   appiyehi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha katame dveti kathetukāmatāpucchā
@pakkhittā. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
@2 sīhalapotthakaṃ ṭhapetvā sabbattha khosaddo dissati. ayampana sīhalapotthakaṃ
@anuvattitvā sodhitoti daṭṭhabbo .   3 byādhīpi dukkhāti idaṃ padaṃ vibhaṅge
@dukkhasaccaniddesapāliyaṃ na āgataṃ teneva
Sampayogo   dukkho   piyehi   vippayogo   dukkho   yampicchaṃ   na  labhati
tampi    dukkhaṃ    saṅkhittena    pañcupādānakkhandhā    dukkhā   .   idaṃ
kho  pana  bhikkhave  dukkhasamudayo  1-  ariyasaccaṃ  yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā     tatra     tatrābhinandinī     seyyathīdaṃ    kāmataṇhā
bhavataṇhā   vibhavataṇhā   .   idaṃ   kho  pana  bhikkhave  dukkhanirodho  2-
ariyasaccaṃ    yo    tassāyeva    taṇhāya   asesavirāganirodho   cāgo
paṭinissaggo  mutti  anālayo  .  idaṃ  kho  pana  bhikkhave dukkhanirodhagāminī
paṭipadā   ariyasaccaṃ   ayameva   ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     [15]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
@Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ.
@dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane
@aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne
@sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge  dukkhasaccaniddese āgataṃ idha
@pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha
@dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana
@dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā
@sodhitoti veditabbo.
Udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti    me    bhikkhave   .pe.   pariññātanti   me   bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     {15.1}   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhasamudayo     ariyasaccaṃ     pahātabbanti    me    bhikkhave    .pe.
Pahīnanti    me    bhikkhave    pubbe    ananussutesu    dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.2}   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodho    ariyasaccaṃ    sacchikātabbanti    me    bhikkhave    .pe.
Sacchikatanti    me    bhikkhave    pubbe   ananussutesu   dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.3}    Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me
bhikkhave    pubbe    ananussutesu    dhammesu    cakkhuṃ   udapādi   ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
Taṃ   kho   panidaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ   bhāvetabbanti
me  bhikkhave  .pe.  bhāvitanti  me  bhikkhave  pubbe ananussutesu dhammesu
Cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādi.
     [16]   Yāvakīvañca   me   bhikkhave   imesu   catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ  .  yato  ca  kho  me  bhikkhave  imesu
catūsu   ariyasaccesu   evantiparivaṭṭaṃ   dvādasākāraṃ  yathābhūtaṃ  ñāṇadassanaṃ
suvisuddhaṃ  ahosi  athāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi
akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3-
@Footnote: 1 Ma. Yu. Rā. abhisambuddhoti .   2 amhākaṃ potthakaṃ ṭhapetvā sabbattha
@cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti
@idha adhippetā paññāvimuttipi idha gahitā .   3 ito paraṃ idamavoca bhagavā
@attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ.
@aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati.
@tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante
@vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca
@avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.
     {16.1}   Imasmiñca   pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa   virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci  samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     [17]   Pavattite   ca   1-  bhagavatā  dhammacakke  bhummā  devā
saddamanussāvesuṃ   etambhagavatā   2-   bārāṇasiyaṃ   isipatane  migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā lokasminti.
Bhummānaṃ  devānaṃ  saddaṃ  sutvā cātummahārājikā devā saddamanussāvesuṃ.
Cātummahārājikānaṃ    devānaṃ    saddaṃ    sutvā    tāvatiṃsā    devā
saddamanussāvesuṃ  .pe.  yāmā  devā ... Tusitā devā ... Nimmānaratī
devā   ...   paranimmitavasavattī   devā   ...   brahmakāyikā  devā
saddamanussāvesuṃ   .   etambhagavatā   bārāṇasiyaṃ   isipatane   migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
     {17.1}  Itiha  tena khaṇena [3]- tena muhuttena yāva brahmalokā
saddo   abbhuggacchi   .  ayañca  dasasahassī  lokadhātu  saṅkampi  sampakampi
@Footnote: 1 Sī. Ma. ca pana .   2 Sī. Yu. evaṃ bhagavatā .    3 Ma. Yu. Rā. tena layena.
Sampavedhi   .   appamāṇo   ca   uḷāro  obhāso  loke  pāturahosi
atikkamma  1- devānaṃ devānubhāvaṃ 2-. Athakho bhagavā udānaṃ 3- udānesi
aññāsi   vata   bho   koṇḍañño   aññāsi   vata  bho  koṇḍaññoti .
Itihidaṃ     āyasmato     koṇḍaññassa     aññākoṇḍaññotveva    4-
nāmaṃ ahosi.
     [18]    Athakho   āyasmā   aññākoṇḍañño   5-   diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
bhagavantaṃ   etadavoca   labheyyāhaṃ   bhante   bhagavato   santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   ehi   bhikkhūti  bhagavā  avoca  svākkhāto
dhammo   cara   brahmacariyaṃ   sammā  dukkhassa  antakiriyāyāti  .  sā  va
tassa āyasmato upasampadā ahosi.
     [19]   Athakho  bhagavā  tadavasese  bhikkhū  dhammiyā  kathāya  ovadi
anusāsi   .   athakho  āyasmato  ca  vappassa  āyasmato  ca  bhaddiyassa
bhagavatā   dhammiyā  kathāya  ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
@Footnote: 1 Po. atikkammeva .   2 yebhuyyena itisaddo pakkhitto. so samāpanno
@daṭṭhabbo .   3 Ma. Yu. Rā. imaṃ udānaṃ .    4-5 Ma. aññāsikoṇḍaññotveva.
@Yu. Rā. aññātakoṇḍañño.
Satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā    avoca    svākkhāto    dhammo   caratha   brahmacariyaṃ   sammā
dukkhassa   antakiriyāyāti   .   sā  va  tesaṃ  āyasmantānaṃ  upasampadā
ahosi  .  athakho  bhagavā  tadavasese  bhikkhū  nīhārabhatto  [1]- dhammiyā
kathāya  ovadi  anusāsi  .  yaṃ  tayo  bhikkhū  piṇḍāya  caritvā  āharanti
tena chabbaggo yāpeti.
     {19.1}  Athakho  āyasmato  ca mahānāmassa āyasmato ca assajissa
bhagavatā   dhammiyā  kathāya  ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Te   diṭṭhadhammā  pattadhammā  viditadhammā  pariyogāḷhadhammā  tiṇṇavicikicchā
vigatakathaṃkathā   vesārajjappattā   aparappaccayā   satthu  sāsane  bhagavantaṃ
etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike  pabbajjaṃ labheyyāma
upasampadanti  .  etha  bhikkhavoti  bhagavā  avoca  svākkhāto dhammo caratha
brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti  .  sā va tesaṃ āyasmantānaṃ
upasampadā ahosi.
     [20]   Athakho   bhagavā   pañcavaggiye   bhikkhū   āmantesi   rūpaṃ
bhikkhave    anattā    .    rūpañca   hidaṃ   bhikkhave   attā   abhavissa
nayidaṃ   rūpaṃ   ābādhāya   saṃvatteyya   labbhetha   ca   rūpe  evaṃ  me
@Footnote: 1 Yu. Rā. etantare iminā nīhārenāti pāṭhadvayaṃ atthi.
Rūpaṃ   hotu  evaṃ  me  rūpaṃ  mā  ahosīti  .  yasmā  ca  kho  bhikkhave
rūpaṃ   anattā   tasmā   rūpaṃ   ābādhāya   saṃvattati   na   ca   labbhati
rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti.
     {20.1}  Vedanā  anattā  .  vedanā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ    vedanā    ābādhāya    saṃvatteyya   labbhetha   ca
vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me  vedanā  mā ahosīti.
Yasmā   ca  kho  bhikkhave  vedanā  anattā  tasmā  vedanā  ābādhāya
saṃvattati  na  ca  labbhati  vedanāya  evaṃ  me  vedanā  hotu  evaṃ  me
vedanā mā ahosīti.
     {20.2}   Saññā   anattā  .  saññā  ca  hidaṃ  bhikkhave  attā
abhavissa    nayidaṃ   saññā   ābādhāya   saṃvatteyya   .   labbhetha   ca
saññāya  evaṃ  me  saññā  hotu  evaṃ  me   saññā  mā  ahosīti .
Yasmā   ca   kho   bhikkhave  saññā  anattā  tasmā  saññā  ābādhāya
saṃvattati   na   ca  labbhati  saññāya  evaṃ  me  saññā  hotu  evaṃ  me
saññā mā ahosīti.
     {20.3}  Saṅkhārā  anattā  .  saṅkhārā  ca  hidaṃ bhikkhave attā
abhavissaṃsu  nayidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca saṅkhāresu
evaṃ  me  saṅkhārā  hontu  evaṃ  me  saṅkhārā mā ahesunti. Yasmā
ca   kho   bhikkhave   saṅkhārā   anattā   tasmā  saṅkhārā  ābādhāya
saṃvattanti  na  ca  labbhati  saṅkhāresu  evaṃ  me  saṅkhārā  hontu  evaṃ
me saṅkhārā mā ahesunti.
     {20.4}       Viññāṇaṃ       anattā      .      viññāṇañca
Hidaṃ    bhikkhave    attā    abhavissa    nayidaṃ    viññāṇaṃ    ābādhāya
saṃvatteyya    labbhetha    ca   viññāṇe   evaṃ   me   viññāṇaṃ   hotu
evaṃ   me   viññāṇaṃ   mā   ahosīti   .   yasmā   ca  kho  bhikkhave
viññāṇaṃ     anattā     tasmā     viññāṇaṃ     ābādhāya    saṃvattati
na   ca   labbhati   viññāṇe   evaṃ   me   viññāṇaṃ   hotu  evaṃ  me
viññāṇaṃ mā ahosīti.
     [21]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   vedanā   niccā  vā  aniccā  vāti  .  aniccā
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante .
Saññā   niccā   vā   aniccā   vāti   .   aniccā   bhante  .  yaṃ
panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  saṅkhārā
niccā   vā   aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .  yaṃ  panāniccaṃ
Dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso   me  attāti  .  no  hetaṃ  bhante  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi   eso   me
attāti. No hetaṃ bhante.
     [22]   Tasmātiha   bhikkhave   yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ  vā  hīnaṃ  vā
paṇītaṃ   vā   yaṃ   dūre  vā  1-  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     yā     kāci    vedanā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā
paṇītā   vā  yā  dūre  vā  santike  vā  sabbā  vedanā  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .     yā     kāci     saññā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā
paṇītā   vā   yā  dūre  vā  santike  vā  sabbā  saññā  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ     .    ye    keci    saṅkhārā    atītānāgatapaccuppannā
ajjhattā    vā    bahiddhā    vā    oḷārikā   vā   sukhumā   vā
@Footnote: 1 Po. Ma. vāsaddo natthi. ito paraṃ īdisameva.
Hīnā  vā  paṇītā  vā  ye  dūre  vā santike vā sabbe saṅkhārā netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ    .    yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ   ajjhattaṃ
vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre
vā   santike   vā  sabbaṃ  viññāṇaṃ  netaṃ  mama  nesohamasmi  na  meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [23]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   rūpasmiṃpi
nibbindati      vedanāyapi      nibbindati      saññāyapi      nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati   virāgā   vimuccati   vimuttasmiṃ   vimuttamiti   1-   ñāṇaṃ  hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti.
     [24]  Idamavoca  bhagavā  .  attamanā  pañcavaggiyā  bhikkhū bhagavato
bhāsitaṃ   abhinanduṃ   .   imasmiṃ   ca   pana   veyyākaraṇasmiṃ   bhaññamāne
pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena cha loke arahanto honti.
                       Paṭhamabhāṇavāraṃ



             The Pali Tipitaka in Roman Character Volume 4 page 17-28. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=4&item=13&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=4&item=13&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=13&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=13&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=13              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]