ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [315]  Tena  kho  pana  samayena  sakuludāyi  paribbājako  mahatiyā
paribbājakaparisāya      saddhiṃ      nisinno      hoti      unnādiniyā
uccāsaddamahāsaddāya    4-    anekavihitaṃ    tiracchānakathaṃ    kathentiyā
seyyathīdaṃ     rājakathaṃ    corakathaṃ    mahāmattakathaṃ    senākathaṃ    bhayakathaṃ
yuddhakathaṃ     annakathaṃ     pānakathaṃ     vatthakathaṃ     sayanakathaṃ    mālākathaṃ
gandhakathaṃ    ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ
itthīkathaṃ     sūrakathaṃ    visikhākathaṃ    kumbhaṭṭhānakathaṃ    kumbhadāsikathaṃ    5-
pubbapetakathaṃ        nānattakathaṃ        lokakkhāyikaṃ       samuddakkhāyikaṃ
@Footnote: 1 Yu. anugāro .   2 Yu. varadharo Sī. varacaro .   3 Yu. ayaṃ saddo natthi.
@4 Yu. uccasaddāya .   5 Yu. ayaṃ pāṭho natthi.
Itibhavābhavakathaṃ   iti   vā   .   addasā   kho   sakuludāyi  paribbājako
bhagavantaṃ   dūrato  [1]-  āgacchantaṃ  disvāna  sakaṃ  parisaṃ  saṇṭhapesi  2-
appasaddā   bhonto   hontu   mā   bhonto   saddamakattha  ayaṃ  samaṇo
gotamo    āgacchati    appasaddakāmo    kho    pana   so   āyasmā
appasaddavaṇṇavādī    3-    appevanāma    appasaddaṃ    parisaṃ   viditvā
upasaṅkamitabbaṃ   maññeyyāti   .   atha   kho   te   paribbājakā  tuṇhī
ahesuṃ  .  atha  kho  bhagavā  yena  sakuludāyi  paribbājako tenupasaṅkami.
Atha  kho  sakuludāyi  paribbājako  bhagavantaṃ  etadavoca  etu  kho  bhante
bhagavā   svāgataṃ  4-  bhante  bhagavato  cirassaṃ  kho  bhante  bhagavā  imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīdatu   bhante   bhagavā  idamāsanaṃ
paññattanti   .   nisīdi   bhagavā   paññatte   āsane   .   sakuludāyipi
kho   paribbājako   aññataraṃ  nīcaṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ   kho   sakuludāyi   paribbājakaṃ   bhagavā   etadavoca
kāya   nuttha   udāyi   etarahi   kathāya  sannisinnā  kā  ca  pana  vo
antarākathā vippakatāti.



             The Pali Tipitaka in Roman Character Volume 13 page 310-311. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=315&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=315&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=315&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=315&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=315              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :