ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [281]  Yo  hi  koci  bhikkhave  samaṇo  vā  brāhmaṇo  vā imaṃ
mahācattārīsakaṃ    dhammapariyāyaṃ    garahitabbaṃ    paṭikkositabbaṃ    maññeyya
tassa   diṭṭheva   dhamme   dasa   sahadhammikā  vādānuvādā  gārayhaṭṭhānaṃ
āgacchanti   .   sammādiṭṭhiñce   bhavaṃ   garahati   ye   ca   micchādiṭṭhī
samaṇabrāhmaṇā    te    bhoto   pujjā   te   bhoto   pāsaṃsā  .
Sammāsaṅkappañce   bhavaṃ   garahati  ye  ca  micchāsaṅkappā  samaṇabrāhmaṇā
te   bhoto   pujjā   te   bhoto   pāsaṃsā  .  sammāvācañce  bhavaṃ
garahati  ...  sammākammantañce  bhavaṃ  garahati  ...  sammāājīvañce  bhavaṃ
garahati   ...   sammāvāyāmañce  bhavaṃ  garahati  ...  sammāsatiñce  bhavaṃ
garahati   ...   sammāsamādhiñce  bhavaṃ  garahati  ...  sammāñāṇañce  bhavaṃ
Garahati   ...   sammāvimuttiñce   bhavaṃ  garahati  ye  [1]-  micchāvimuttī
samaṇabrāhmaṇā  te  bhoto  pujjā  te  bhoto  pāsaṃsā . Yekeci 2-
bhikkhave    samaṇā    vā    brāhmaṇā    vā    imaṃ   mahācattārīsakaṃ
dhammapariyāyaṃ   garahitabbaṃ   paṭikkositabbaṃ  maññeyyuṃ  tassa  diṭṭheva  dhamme
ime   dasa   sahadhammikā   vādānuvādā   gārayhaṭṭhānaṃ   āgacchanti .
Yepi   te  bhikkhave  ahesuṃ  ukkalā  3-  vassabhaññā  4-  ahetuvādā
akiriyavādā    natthikavādā    tepi   mahācattārīsakaṃ   dhammapariyāyaṃ   na
garahitabbaṃ     na     paṭikkositabbaṃ    maññeyyuṃ    taṃ    kissa    hetu
nindābyārosaupārambhabhayāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahācattārīsakasuttaṃ niṭṭhitaṃ sattamaṃ.
                       --------
@Footnote: 1 Yu. etthantare casaddo atthi .  2 Yu. yo hi koci. Po. Ma. yo
@koci. 3 Ma. Yu. okkalā .   4 Ma. vayabhiññā.



             The Pali Tipitaka in Roman Character Volume 14 page 188-189. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=281&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=281&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=281&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=281&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2368              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2368              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :