ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [720]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
anāthapiṇḍiko   gahapati   ābādhiko   hoti   dukkhito   bāḷhagilāno .
Atha   kho   anāthapiṇḍiko   gahapati   aññataraṃ   purisaṃ   āmantesi  ehi
tvaṃ   bho   1-   purisa   yena  bhagavā  tenupasaṅkama  upasaṅkamitvā  mama
vacanena  bhagavato  pāde  sirasā  vandāhi  evañca  vadehi  anāthapiṇḍiko
bhante     gahapati     ābādhiko     dukkhito     bāḷhagilāno    so
bhagavato    pāde    sirasā    vandatīti   yena   cāyasmā   sārīputto
tenupasaṅkama    upasaṅkamitvā   mama   vacanena   āyasmato   sārīputtassa
pāde   sirasā   vandāhi  evañca  vadehi  anāthapiṇḍiko  bhante  gahapati
ābādhiko    dukkhito    bāḷhagilāno   so   āyasmato   sārīputtassa
pāde   sirasā   vandatīti  evañca  vadehi  sādhu  kira  bhante  āyasmā
sārīputto   yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti    .    evambhanteti    kho    so    puriso
anāthapiṇḍikassa    gahapatissa    paṭissutvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. ambho.

--------------------------------------------------------------------------------------------- page465.

[721] Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti yena cāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so puriso āyasmantaṃ sārīputtaṃ etadavoca anāthapiṇḍiko bhante gahapati ābādhiko dukkhito bāḷhagilāno so āyasmato sārīputtassa pāde sirasā vandati evañca vadeti sādhu kira bhante āyasmā sārīputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā sārīputto tuṇhībhāvena . Atha kho āyasmā sārīputto nivāsetvā pattacīvaraṃ ādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. [722] Nisajja kho āyasmā sārīputto anāthapiṇḍikaṃ gahapatiṃ etadavoca kacci te gahapati khamanīyaṃ kacci yāpanīyaṃ kacci [1]- dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti . na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [723] Seyyathāpi bhante sārīputta balavā puriso tiṇhena @Footnote: 1 Ma. etthantare teti dissati.

--------------------------------------------------------------------------------------------- page466.

Sikharena muddhānaṃ 1- abhimattheyya evameva kho me bhante sārīputta adhimattā vātā muddhānaṃ 1- ohananti 2- na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [724] Seyyathāpi bhante sārīputta balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭṭhanaṃ dadeyya evameva kho me bhante sārīputta adhimattā vātā sīsaṃ parikantanti na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [725] Seyyathāpi bhante sārīputta dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me bhante sārīputta adhimattā vātā kucchiṃ parikantanti na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [726] Seyyathāpi bhante sārīputta dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ evameva kho me bhante sārīputta adhimatto kāyasmiṃ ḍāho na me bhante sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti @Footnote: 1-2 Ma. muddhani ūhananti.

--------------------------------------------------------------------------------------------- page467.

Abhikkamo sānaṃ paññāyati no paṭikkamoti. [727] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhuṃ upādiyissāmi na ca me cakkhunissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na sotaṃ upādiyissāmi na ca me sotanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na ghānaṃ upādiyissāmi na ca me ghānanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na jivhaṃ upādiyissāmi na ca me jivhānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . Tasmātiha te gahapati evaṃ sikkhitabbaṃ na kāyaṃ upādiyissāmi na ca me kāyanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na manaṃ upādiyissāmi na ca me manonissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [728] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na rūpaṃ upādiyissāmi na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na saddaṃ upādiyissāmi ... na gandhaṃ upādiyissāmi ... na rasaṃ upādiyissāmi ... na phoṭṭhabbaṃ upādiyissāmi ... Na dhammaṃ upādiyissāmi

--------------------------------------------------------------------------------------------- page468.

Na ca me dhammanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [729] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhuviññāṇaṃ upādiyissāmi na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na sotaviññāṇaṃ upādiyissāmi ... na ghānaviññāṇaṃ upādiyissāmi ... na jivhāviññāṇaṃ upādiyissāmi ... Na kāyaviññāṇaṃ upādiyissāmi ... na manoviññāṇaṃ upādiyissāmi na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [730] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhusamphassaṃ upādiyissāmi na ca me cakkhusamphassanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na sotasamphassaṃ upādiyissāmi ... na ghānasamphassaṃ upādiyissāmi ... na jivhāsamphassaṃ upādiyissāmi ... Na kāyasamphassaṃ upādiyissāmi ... na manosamphassaṃ upādiyissāmi na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [731] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na cakkhusamphassajaṃ vedanaṃ upādiyissāmi na ca me cakkhusamphassajavedanānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha

--------------------------------------------------------------------------------------------- page469.

Te gahapati evaṃ sikkhitabbaṃ na sotasamphassajaṃ vedanaṃ upādiyissāmi ... na ghānasamphassajaṃ vedanaṃ upādiyissāmi ... na jivhāsamphassajaṃ vedanaṃ upādiyissāmi ... na kāyasamphassajaṃ vedanaṃ upādiyissāmi ... na manosamphassajaṃ vedanaṃ upādiyissāmi na ca me manosamphassajavedanānissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [732] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na paṭhavīdhātuṃ upādiyissāmi na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na āpodhātuṃ upādiyissāmi ... Na tejodhātuṃ upādiyissāmi ... Na vāyodhātuṃ upādiyissāmi ... na ākāsadhātuṃ upādiyissāmi ... Na viññāṇadhātuṃ upādiyissāmi na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [733] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na rūpaṃ upādiyissāmi na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na vedanaṃ upādiyissāmi ... na saññaṃ upādiyissāmi ... na saṅkhāre upādiyissāmi ... na viññāṇaṃ upādiyissāmi na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [734] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na ākāsānañcāyatanaṃ

--------------------------------------------------------------------------------------------- page470.

Upādiyissāmi na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na viññāṇañcāyatanaṃ upādiyissāmi ... Na ākiñcaññāyatanaṃ upādiyissāmi ... na nevasaññānāsaññāyatanaṃ upādiyissāmi na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [735] Tasmātiha te gahapati evaṃ sikkhitabbaṃ na idhalokaṃ upādiyissāmi na ca me idhalokanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ . tasmātiha te gahapati evaṃ sikkhitabbaṃ na paralokaṃ upādiyissāmi na ca me paralokanissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbaṃ. [736] Tasmātiha te gahapati evaṃ sikkhitabbaṃ yampi 1- me diṭṭhaṃ sutaṃ mutaṃ viññātaṃ [2]- pariyesitaṃ anuvicaritaṃ 3- manasā tampi na upādiyissāmi na ca me tannissitaṃ viññāṇaṃ bhavissatīti evañhi te gahapati sikkhitabbanti. [737] Evaṃ vutte anāthapiṇḍiko gahapati parodi assūni pavattesi . atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca oleyyāsi 4- kho tvaṃ gahapati saṃsīdi 5- kho tvaṃ gahapatīti. Nāhaṃ bhante ānanda oleyyāmi 6- na [7]- saṃsīdāmi apica me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū na [8]- me evarūpī @Footnote: 1 Yu. yampidaṃ. 2-3 Ma. etthantare pattaṃ anucaritanti dissanti. @4 Po. Ma. Yu. oliyasi. 5 Ma. saṃsīdasi. 6 Ma. oliyāmi. @7 Ma. etthantare pisaddo atthi . 8 Ma. casaddo atthi.

--------------------------------------------------------------------------------------------- page471.

Dhammikathā sutapubbāti . na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammikathā paṭibhāti pabbajitānaṃ [1]- gahapati evarūpī dhammikathā paṭibhātīti . tenahi bhante sārīputta gihīnaṃpi odātavasanānaṃ evarūpī dhammikathā paṭibhātu santi hi bhante kulaputtā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāroti . Atha kho āyasmā ca sārīputto āyasmā ca ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. [738] Atha kho anāthapiṇḍiko gahapati acirapakkante āyasmante ca sārīputte āyasmante ca ānande [2]- kālamakāsi tusitaṃ kāyaṃ upapajjīti . atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappa jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi idaṃ hitaṃ jetavanaṃ isisaṅghanisevitaṃ āvutthaṃ dhammarājena pītisañjananaṃ mama kammaṃ vijjā ca dhammā 3- ca sīlaṃ jīvitamuttamaṃ etena maccā sujjhanti na gottena na dhanena vā tasmā hi paṇḍito poso sampassaṃ atthamattano yoniso vicine dhammaṃ evaṃ tattha visujjhati @Footnote: 1 Ma. Yu. khosaddo atthi . 2 Yu. kāyassa bhedā parammaraṇā tusitaṃ kāyaṃ upapajjīti. @3 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page472.

Sārīputtova paññāya sīlena upasamena ca yo hi 1- pāragato bhikkhu etāvaparamo siyāti. Idamavoca anāthapiṇḍiko devaputto . samanuñño satthā ahosi . Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [739] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho so devaputto maṃ imāhi gāthāhi ajjhabhāsi idaṃ hitaṃ jetavanaṃ isasaṅghanisevitaṃ āvutthaṃ dhammarājena pītisañjananaṃ mama kammaṃ vijjā ca dhammā 2- ca sīlaṃ jīvitamuttamaṃ etena maccā sujjhanti na gottena na dhanena vā tasmā hi paṇḍito poso sampassaṃ atthamattano yoniso vicine dhammaṃ evaṃ tattha visujjhati sārīputtova paññāya sīlena upasamena ca yo hi 3- pāragato bhikkhu etāvaparamo siyāti. Idamavoca bhikkhave so devaputto samanuñño me satthāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. @Footnote: 1-3 Po. Ma. pi . 2 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page473.

[740] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca so hi nūna so bhante anāthapiṇḍiko devaputto bhavissati anāthapiṇḍiko bhante gahapati āyasmante sārīputte abhippasanno 1- ahosīti . sādhu sādhu ānanda yāvatakaṃ kho ānanda takkāya pattabbaṃ anuppattaṃ [2]- tayā anāthapiṇḍiko so [3]- devaputto naññoti 4-. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ. -------- @Footnote: 1 Sī. Yu. aveccappasanno. 2 Po. Ma. etthantare tanti dissati. @3 Ma. Yu. etathantare ānandāti atthi. 4 Po. Ma. naññoti na dissati.

--------------------------------------------------------------------------------------------- page474.

Channovādasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 464-474. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=720&items=21&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=720&items=21&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=720&items=21&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=720&items=21&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=720              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :